________________
mmmmmmmar
है मनूतनलघुप्रक्रिया नेमादापतपदनदगदवपीवहीशमूचिग्याति वातिद्रातिप्सातिस्यतिहन्तिदेग्धौ ।२।३७९।। माङ्मेङौ, दा, पत्, पद् , नद्, गद्, वप् , वह , शम् , चि, या, वा, द्रा, प्सा, सो, हन् , दिहू, इत्येतेषु धातुषु परेषु दुवेजोपसर्गस्थाद् अन्तःशब्दस्थाच्च रादेः परस्योपसर्गस्य ने कारस्य णो भवति । देति दासंज्ञकस्य ग्रहणम् । प्रणिपतति । पतेत् , द् । पततात् , द् , पततु, अपतत् , द् ।
तृदिदातादिपुष्यादेः परस्मै ।३।४।६४॥ लुदितो धातोर्युतादिभ्यः पुष्यादिभ्यश्च कर्त्तर्यद्यतन्यां परस्मैपदे अङ् प्रत्ययो भवति ॥ ____ श्वयत्यसूबचपतः श्वास्थवोचपप्तम् ।४।३।१०३॥ श्वि, अस्, वच् , पत् इत्येतेषामङि परे यथासंख्यं श्व अस्थ वोच पप्त इत्येते आदेशा भवन्ति । अपप्सेत् , द् । अपप्तन् । अपप्ततम् । अपप्तम् । अपप्ताम । पपात ॥ ___ अनादेशादेरेकच्यचनमध्येऽतः।४।११२४॥ अवित्परोक्षासेट्थवोः परयो ?ऽनादेशादिर्धातुस्तत्सम्बन्धिनः स्वरस्याऽकाररूपस्य असंयुक्तव्यञ्जनमध्यस्थस्य स्थाने एकारादेशो भवति, न च धातुर्भिवति । पेततुः। फेतिथे । पपात, पपत । पेतिम । पत्यात् , द्। पतिता । पतिष्यति । २-जास्येत्याला । २-पुनर्लगस्थ । ३-पुनर्लंगस्य । ४-स्कसितीट् ।