________________
हैमभूतनलघुप्रक्रिया स्यमेतु, अत्यजत्, द ।
व्यन्जनानामनिटि।४।३।४॥ व्यञ्जनान्तस्य भतोः परस्मैपदविषयेऽनिटि सिचि परे समानस्य वृद्धिर्भवति । अत्याक्षीत् , द्॥
धुड्हूस्वाल्लुगनिटस्तथोः ।४।३७०॥ धुडन्ताद् हस्वान्ताच्च धातोः परस्यानिटः सिचस्तकारादौ थकारादौ च प्रत्यये परे लुग् भवति । अत्याक्ताम् , अत्याक्षुः, अत्याक्ष्म । तत्याज, तत्यजुः, तत्यजिथ, तत्यक्थ । त्याज, तत्यज । तत्यजिम । त्यज्यात् , द्। त्यक्ता, त्यक्षति, अत्यक्षत् , द् ॥ व्रज गतौ। व्रजति, व्रजेत् , द् , बजतात् , द्, बजतु । अवजत् , द् ॥
वव्रजलः।४।३।४८॥ वदवजोलेकारान्तानां रेफान्तानां च धातूनामुपान्त्यस्याकारस्य परस्मैपदविषये सेटि सिचि परे वृद्धिर्भवति । अवाजीत् , द् । अत्राजिषुः अत्राजिष्टम् , अत्राजिष्म । वाज, वजिथ, वजथुः, वाज, वत्रज । वजिम । व्रज्यात् , दु, बजिता, व्रजिष्यति, अवजिष्यत् , द। पत्ल पथे गतो । पतति ॥
-सिचि एकस्वसदितीनिषेधे ईति वृद्धौ अटि चज इति गत्वे अघोष ... .इति. प्रथमत्वे नाम्यन्तस्थेति षः । २-वृद्धौ सिज्लुकि गत्वे प्रथमत्वे
च रूपम् । ३-सिज्विंद इति पुस् । ४-गिति । ५-सृजिशीति - वेद । पर्वे चर्ज इति गत्वे अघोष इसि प्रथमत्वम् । ६एकस्वरादिति नेट् , गत्वम् , कत्वम् ।