________________
हैमनूतनलघुप्रक्रिया
ध्यायात् , द् । ध्याता, ध्यास्यति, अध्यास्यत् , द् । अर्च पूजायाम् । अर्चेति, अर्चत् , द्। अर्चतात् , द्। अर्चतु ।
स्वरादेस्तासु ।४।४।३१॥ स्वरादेर्धातोरादेः स्वरस्याद्यतनीक्रियातिपत्तिास्तनीषु विषये आसन्ना वृद्धिर्भवति । माङ योगे तु न भवति । आर्चत् , द् । आर्चीत् द्' । आर्चिषुः । आर्चिष्टम् ॥
अनातो नश्चान्तऋदाद्यशौ संयोगस्य ।४।१।६९।। ऋकारादेरश्नोतेः संयोगान्तस्य च धातोः परोक्षायां द्वित्वे पूर्वस्य आदेरकारस्य आकारस्थाने अनिष्पन्नस्य आकारो भवति, कृताकारात्तस्मानोन्तश्च । आनचे, आनचतुः, आनचिथ, आनचिम । अात् , द् । अचिंता, अचिध्यति आर्चिष्यत् , द् ॥ __लघोरुपान्त्यस्य ।४।३।४॥ धातोरुपान्त्यस्य नामिनो लघोरक्ङिति प्रत्यये परे गुणो भवति ॥ शुच् शोके । शोचति, शोचेत् , द् , शोचतात् , द् , शोचतु, अशोचत् , द् , अशोचीत् , द्, शुशोच, शुशोचिथ, शुशुचिम । शुच्यात्, द्, शोचिता, शोचिष्यति । अशोचिष्यत्, द्॥ त्यजं हानो । त्यजति, त्यजेत् , द्, त्यजतात् , द्, १-मिचि स्ताद्यशित इतीटि सः सिजस्तेरितीति, स्वरादेरिति वृद्धौ सिज्लोपे समानदीर्घः ।