________________
हैमनूतनलघुप्रक्रिया
wwwkarmirmirman ऋतोऽद् भवति ॥ ___संयोगादृतेः ।४।३।९॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च परोक्षायां परतो गुणो भवति । ककारोपलक्षितायां क्यमुकानरूपायां न भवति ॥
णिति ।४।३५०॥ निति णिति च प्रत्यये परे धातोरुपान्त्यस्यातो वृद्धिर्भवति सस्मार, सस्मरतुः ॥
ऋतः ।४।४।८०॥ तृचि नित्यानिट ऋकारान्ताद् धातोविहितस्य थव आदिरिद न भवति । सस्मर्थ । सस्मार, सस्मर,। सस्मरिमै ॥
क्ययडाशीर्थे ।४।३।१९॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि आशीःसम्बन्धिनि यादौ च प्रत्यये परे गुणो भवति । स्मर्यात् , द् । स्मर्ता ॥
हनुतः स्यस्य ॥४॥४९॥ इन्तेऋकारान्ताच धातोः परस्य स्यस्यादिरिड् भवति । स्मरिष्यति । अस्मरिष्यत्., द्॥
तृ प्लघनतरणयोः । तरति, इतरेत् , द्। तरतात् , द्, तरतु । अतरत् , द् । अंतारीत् , द्। अतारिष्टाम् , अतारिषुः ॥
स्कच्छृतोऽकि परोक्षयाम् :४॥३८॥ क ऋच्छ् १-गुणे द्विस्वे णितीमत वृद्धिः । २-स्क्रस्रितीट् । -३-स्ताद्यशित .इति तु न, अनुस्वारेत्त्वात् । अयं तु . प्रतिप्रसवः । ४-सिचीटीति सिंचि परस्मै इति वृद्धौ सिज्लोपे दीर्घ च.रूपम् । ५-सिजविदः ।