SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया wwwkarmirmirman ऋतोऽद् भवति ॥ ___संयोगादृतेः ।४।३।९॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च परोक्षायां परतो गुणो भवति । ककारोपलक्षितायां क्यमुकानरूपायां न भवति ॥ णिति ।४।३५०॥ निति णिति च प्रत्यये परे धातोरुपान्त्यस्यातो वृद्धिर्भवति सस्मार, सस्मरतुः ॥ ऋतः ।४।४।८०॥ तृचि नित्यानिट ऋकारान्ताद् धातोविहितस्य थव आदिरिद न भवति । सस्मर्थ । सस्मार, सस्मर,। सस्मरिमै ॥ क्ययडाशीर्थे ।४।३।१९॥ संयोगात्परो य ऋकारस्तदन्तस्य धातोरर्तेश्च क्ये यडि आशीःसम्बन्धिनि यादौ च प्रत्यये परे गुणो भवति । स्मर्यात् , द् । स्मर्ता ॥ हनुतः स्यस्य ॥४॥४९॥ इन्तेऋकारान्ताच धातोः परस्य स्यस्यादिरिड् भवति । स्मरिष्यति । अस्मरिष्यत्., द्॥ तृ प्लघनतरणयोः । तरति, इतरेत् , द्। तरतात् , द्, तरतु । अतरत् , द् । अंतारीत् , द्। अतारिष्टाम् , अतारिषुः ॥ स्कच्छृतोऽकि परोक्षयाम् :४॥३८॥ क ऋच्छ् १-गुणे द्विस्वे णितीमत वृद्धिः । २-स्क्रस्रितीट् । -३-स्ताद्यशित .इति तु न, अनुस्वारेत्त्वात् । अयं तु . प्रतिप्रसवः । ४-सिचीटीति सिंचि परस्मै इति वृद्धौ सिज्लोपे दीर्घ च.रूपम् । ५-सिजविदः ।
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy