________________
मनूत लघु प्रक्रिया
९३
विद्वान्त्यो णव | ४ | ३ |५८ || परोक्षाया अन्त्यो णव वाणि न भवति । पूर्वत्र धातुषु विविकल्पेऽपि न रूपभेद इति भूधोतावेव नेदं सूत्रमुल्लिखितम् । जिगाय, जिय । जिग्मैि ॥
"
दीर्घविक्येषु च | ४ | ३ | १०८ ॥ च्वौ यङि कि क्येषु यकारादावाशिषि च परे अन्त्यस्वरस्य दीर्घो भवति । जीयात् दु । जेत, जेष्यति, अजेष्यत् द् । जयति जयेत् द् ज्रयतात् द् जयतु । अज्रयत् द् । अत्रैषीत् द् । जिज्राय, जिज्रितुः । जिज्रयिथ, जिजेथ । जिज्रियिम | जीयात् द् । जेता, जेष्यति । अज्रेष्यत्, द्॥
,
"
स्मृ चिन्तायाम् । स्मरति, द्, स्मरतु । अस्मरत्, द् । ष्टम्, अस्मार्षुः ॥ ऋतो
"
स्मरेत् द् । स्मरतात्, अस्मार्षीत् दूँ । अस्मा
"
|४|१|३८|| धातोर्द्वित्वे सति पूर्वस्य
१ - भूधातौ णिद्विकल्पे गुणे अवादेशे उपान्त्यस्य ऊत्वे बभूवेत्येव रूपम् । २- णिति वृद्धि:, णित्वाभावे गुणः । ३ - स्कट इति इट् योsनेकस्वरस्य । ४ - स्ताद्यशित इति एकस्वरादिति निषिध्यते । नामिन इति गुणः । ५ - संयोगादितीयादेशः । किच्वान्न गुणः । ६ - दीर्घ च्वीति दीर्घः । ७ - सिचि वृद्धिरिति वृद्धिः, अनुस्वारेवान्नेट् । ८- प्रसङ्गादुपन्यस्तम्, न तु तस्यात्रोपयोगः, द्वित्त्वात्परत्वाद् गुणस्यैव प्रवृत्तेः, ततो द्वित्वमिति ध्येयम् ।