SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ हैमनूतनलघुप्रक्रिया इत्येतयोर्ककारान्तानां च धातूनां नामिनः परोक्षायां परतो गुणो भवति, ककारोपलक्षितायां तस्यां न भवति । ततार ॥ तृत्रपफलभजाम् ।।१।२५'। तृत्रप्फल्भज् इत्येषां धातूनामवित्परोक्षा-सेट्थवोः परयोरकारस्य एत्वं भवति, एषां द्वित्वं न भवति । तेस्तुः, तेरुः, तेरिथ, ततार, ततर, तेरिम ॥ ऋतां क्ङितीर ।४।४।११७।। ऋकारान्तस्य धातोः किति डिति च प्रत्यये परे ऋकारान्तस्य स्थाने इर् इत्ययमादेशो भवति ॥ भ्वादे मिनो दीर्घो वोर्यजने ।२।१।६३॥ भ्वादेर्धातोरवयवभूतौ यौ रेफवकारौ तयोः परयोस्तस्यैव भ्वादेर्नामिनो दीर्थों भवति ताभ्यां चेत्परं व्यञ्जनं भवति । तीर्यात् , द्॥ वृतो नवाइनासोः सिन् सरस्मैः च ।४।४।३५।। चाङ्भ्याम् ऋकारमन्तेभ्यश्च झातुभ्यः परस्य इदो वा दीपों भवति, परोक्षायामाशिक्षिः परस्मैपदविण्ये सिचिच न भवति । तुरीता, तरीता । तरीष्यति, तरिष्यति । अतरीष्यत् द् ॥ ट्वें पाने । यति, धयेत् , द् । १-नामिन इति वृद्धिः । २-स्क्रनितीः । ३-स्ताद्यशित इतीट् । ४-शव्ययादेशः । आदित्यात्वं तु न, न शितीति निषेधादिति ध्येयम् । Mutal:
SR No.023397
Book TitleHaimnutan Laghu Prakriya
Original Sutra AuthorN/A
AuthorVijaychandrodaysuri, Chandrashekhar Jha
PublisherNemchand Melapchand Zaveri Jain Vadi Upashray Trust
Publication Year1987
Total Pages692
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy