________________
हैमनूतन प्रक्रिया
तिशदसदः शुकृधिपिवजिघघमतिष्ठमनगच्छपइय च्छेशीयसीदम् |४ |२| १०८ ॥ श्रौत्यादीनां त्रयोदशानां शिति परे यथासंख्यं वा इत्यादय आदेशा भवन्ति अत्यादौ । पिवेति पिबन्ति । पिबामि पिबेद् । पिबतु । पिवें । अपिवत् द् । अपिवम् । अपात् द् ॥ , । 9
८८
सिविदोऽभुवः |४| २२९२ ॥ सिचः प्रत्ययाद् विदश्च धातोः परस्य अन: स्थाने पुसादेशो भवति, न चेद् भूधातोः परः सिज् भवति । पकार इत् ॥
इतपुसि चातो लुक | ४|३|१४|| ङित्यशिति स्वरादौ इटि एकारे पुसि च परे आकारान्तस्य धातोरन्तस्य लुगू भवति । अपुः अपाम् ।
आतो णव औ: ।४।२१२०|| आकारात्परस्य णवः स्थाने औरित्यादेशो भवति । पौ । पेपतुः ॥
सृजिदृशिस्कस्वरात्वतस्तृज्नित्यानिटस्थवः ॥ ४|४|१९|| सृजिदृशिभ्याम् स्सडागमसहितात्कृगः स्वरा
१–लुगस्येत्यल्लुक् । २-लुगस्येति पुनर्लुक् । ३ - मध्यस्याः । ४-यः सप्तम्याः। अवर्णस्येत्येत् । ५ - हे लुक् । ६ - पिचैतीति सिचो लुक् । ७- सिज्लुकि समानदीर्घः । ८- द्वित्वे ह्रस्वत्वे ऐदौदित्यैत्वम् । ९-कित्त्वादालुक् ।