________________
हैमनूतनलघुप्रक्रिया न्तादकारवतश्च वृचि नित्यानिटो' धातोर्विहितस्य थव आदिरिड् वा भवति । पपिथे, पपाथ । पपिम ॥ ..
गापास्थासादामाहाकः ।४।३।९६ गा, पा, स्था, सा, दा, मा, हा, इत्येतेषामन्तस्य क्डित्याशिषि एकारो भवति । पेयात् , द् ॥
एकस्वरादनुस्वारेतः ।४।४।५७॥ एकस्वरादनुस्वारे. तो धातोविहितस्य स्ताद्यशित. आदिरिट् न भवति । पाता, पास्यति । अपास्यत् , द् ॥ ध्रां गन्धोपादाने ॥ जिंघ्रति । जिघ्रन्ति, जिघ्रामि । जिघ्रत् , द् । जिघ्रतात् , द् , जिघ्रतु । जिघ्राणि । अजिघ्रत् , द्। अजिनन् । अजिघ्रम् , अजिघ्राम ||
धेघाशाच्छासो वा ।४।३।६७॥ धे, घा, शा, छा, सा, एभ्यः परस्य सिचः परस्मैपदे लुप् वा भवति । अघ्रात् , द् । अप्रैः । अघ्राम् । पक्षे
सः सिजस्तेर्दिस्योः।४।३।६५॥ सिचू प्रत्ययान्ताद् धातोरस्तेश्च सकारान्तात्परः परादिरीत् भवति दिस्योः 'परयोः ।
१-अनुस्वारेत् धातुः सर्व एव तृचि नित्यानिट् भवति । वेट् धातुरपि
न नित्यानिडिति बोध्यम् । २-इटि. आलुक । ३-लुगस्य । ४-समानदीर्घ रघुवर्णादिति णः । ५-पुस्यालुक् ।