SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ . [प्रथमाध्यायस्य भोयत्र । भगो. अत्र, भगोयत्र । अघो अत्र, अघोयत्र ॥ अस्पष्टाववर्णात्वनुञि वा ॥२५॥ अवर्णभोभगोअघोंभ्यः परयोः पदान्तस्थयोर्वययोरस्पष्टावीषत्स्पृष्टतरौ वयौ स्वरे परे स्याताम् , अवर्णात्तु परयोोरुञ्वजे स्वरेऽस्पष्टौ वा स्याताम् । पटवू, असा, कयु, देवायु, भोयँत्र, भगोयत्र, अघोयत्र । पटविह, पटविहे , असाविन्दुः २, तयिह २, तस्मायिदम् २ ॥ रोयः ॥२६॥ अवर्णभोभगोअघोभ्यः परस्य पदान्तस्थस्य रोः खरे परे यः स्यात् । कयास्ते, देवायासते, भोयत्र, भगोयत्र, अघोयत्र ॥ इस्वान्झ्नो द्वे ॥२७॥ हस्वात् परेषां पदान्तस्थानां नां स्वरे परे द्वेरूपे स्याताम् । क्रुङ्ङाविकल्पतः अस्पष्टयवयोर्विधानात् उ परे नित्यं तौ भवतः । असौ उ, कस् उ, ' सो रुः ' ' रोर्यः' अस्पष्टो यः, कयु, देवास् उ, भोस् अत्र, एवमग्रे । पटो इह, अवादेशः, विकल्पेन अस्पष्टो वः, पटविह । पक्षे • स्वरे वे ' ति लोपो वा, पट इह, पक्षे पटविह, एवमग्रेऽपि ॥ रोः षष्ठी, यः प्रथमा ॥ अवर्णभोभगोअघो, स्वरे, इत्यनुवर्तन्ते । कस् आस्ते, ‘सो रुः ' अनेन यः । स्यादिविधौ रोरसत्त्वात् , ' अत आः स्यादावि ' ति येपरे न दीर्घः, एवमप्रेऽपि बोध्यम् ॥ हस्वात् , ङ् च ण च न च, तस्य, द्वे प्रथमा ।। स्वरे इति वर्तते । Qचव् कौटिल्याल्पीभावयोः, क्रुश्चतीति मन्वन् विच् प्रत्यये क्रुक, क्रुङ् आस्ते, अनेन द्वित्वम् । सुष्ठु गणयतीति किपि सुगण इह, कृषीत् विलेखने, कृषतीति कृषन् आस्ते । अत्र चोभयपदापेक्षया बहिरङ्गस्य द्वित्वस्यासिद्धत्वादनन्त्यत्वाभावेन णत्वं न भवति ॥ आङ् च माङ् च आङ्माङ्, न आङ्माङ् अमाङ्माङ् तस्मात् , दीर्घात् , वा, छः षष्ठी ॥ द्वे इत्यनुवर्तते । कन्यायाः छत्रम् , ' अघोषे प्रथमः' पूर्वछकारस्य चः। आ ईषत् छाया आच्छाया, ' स्वरेभ्यः' इति नित्यं द्वे रूपे । मा छिदत् , ' स्वरे
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy