SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५० . सिद्धहेमलघुवृत्तौ [ प्रथमाध्यायस्य स्वारानुनासिकौ च पूर्वस्य । संस्स्कर्ता, सँस्स्कर्ता । स्सटीति किम् ? संकृतिः ॥ लुक् ॥१३॥ समः स्सटि परे लुक् स्यात् । सस्कर्ता ॥ तो मुमो व्यञ्जने स्वौ ॥१४॥ मोर्वागमस्य, पदान्तस्थस्य च मस्य, व्यञ्जने परे तस्यैव स्वौ, तावनुस्वारानुनासिकौ क्रमेण स्याताम् । सकारः । न चात्र सम् स्कृ इति स्थिते प्रत्ययोत्पत्तेः प्रागेवाऽऽदेशप्रसङ्ग इति वाच्यम् , परत्वात् , नित्यत्वात् , धातुमात्राश्रयत्वेनान्तरङ्गत्वाच्च प्रथममेव णबुत्पत्तेः, ततश्च द्वित्वेऽस्ति व्यवधानम् । न च चेन व्यवधानाङ्गीकारे स्सटो निमित्तस्य समकृगोः अव्यवधानस्याभावात् ' निमित्ताभावे नैमित्तिकस्याप्यभाव ' इति न्यायेन स्सटो निवृत्तिः स्यादिति वाच्यम , ' स्वाङ्गमव्यवधायी 'ति न्यायेन द्वित्वरूपाङ्गस्याव्यवधायकत्वात् ॥ लुक् ॥ समः स्सटीत्यनुवर्तते । ' षष्ठयान्त्यस्ये 'ति परिभाषाऽत्र प्रवर्तते । पृथग्योगादनुस्वारानुनासिकौ च पूर्वस्येति निवृत्तम् ॥ तौ, मुश्च म् च मुम् तस्य, व्यञ्जने, स्वौ ।। अत्र तच्छब्देनाऽनुस्वारानुनासिकयोः केवलयोः परामर्शः । यद्यपि स्वौ इत्येवोक्तावपि · विशेष्यरूपतयाऽधिकारतः बुद्धिस्थावनुस्वारानुनासिकौ प्राप्नुयाताम् , तथापि तौ ग्रहणमवधारणार्थम् । अनुस्वारानुनासिकावेव भवतः, न तु लुक् पूर्वस्यानुस्वारानुनासिकौ चेति। एतदाशयेनैव तौ अनुस्वारानुनासिकावित्युक्तम् । म् ग्रहणेनैव सिद्धे मुग्रहणमपदान्तार्थमत एव मस्यैव पदान्तस्थस्येति विशेषितम् । स्वेत्यनुनासिकस्य विशेषणम् , नाऽनुस्वारस्यासम्भवात् , अनुनासिकस्तु स्वोऽस्वोऽपि भवत्यतः सम्भवित्वाद्व्यभिचारित्वाच्च तस्यैव विशेषणं स्वः, स्वावित्युभयोरपि द्विवचनेन निर्देशेऽपि · सम्भवे व्यभिचारे च विशेषणमर्थवदि 'ति न्यायेनाऽनुनासिकस्यैव विशेषणम् , इदमेव द्विवचनं तन्यायस्य ज्ञापकम् । मुमयोरनुस्वारानुनासिकाभ्यां सह समसङ्ख्यत्वेऽपि — यथासङ्ख्यमनुदेशः समा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy