SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सिद्धमलघुवृत्तौ [ प्रथमाध्यायस्य सम्बन्धिनः स्युः । सामँ, साम । खट्वाँ, खट्वा । दधिं दधि । कुमारीं, कुमारी । मधु, मधु । अनीदादेरिति किम् । अम्मी, अमी, किमु ॥ ४२ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमस्याध्यायस्य द्वितीयपादः समाप्तः ॥ दधि अत्र | सामँ, 'अनतो' 'नाम्नो नो' खट्टा, ' दीर्घड्यांप्' ननु यत्र देवदत्तेन देवादित्युच्चरितं यज्ञदत्तेन च घट इत्युच्चरितं तत्र विरामो न स्यात्, उच्चारणाभावलक्षणविरामाभावादिति चेन्न, वर्णविशिष्टोऽभावो विराम इत्यर्थात्, वैशिष्ट्यच स्वकर्मकोच्चारणकर्तृपुरुषोच्चरितवर्णप्रतियोगिकत्वम्, अर्द्धमात्रांधिककालाव्यवायेन स्व कर्म्मकोञ्चारणकर्त्तृपुरुषोश्ञ्चरितवर्णावधिकपूर्वत्वाभाववत्त्वमेतदुभयस म्बन्धेनेति ॥ इति प्रथमाध्याये द्वितीयपादस्यावचूरिपरिष्कारः समाप्तः ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy