SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३६ सिद्धमलघुवृत्तौ [ प्रथमाध्यायस्य क्षस्थो न स्यात् । गवाग्रम्, गोऽग्रम् । गवेशः, गवीशः । अनक्ष इति किम् ? गोऽक्षम् । ओत इति किम् ? चित्रग्वर्थः ॥ इन्द्रे ||३०|| गोरोतः : पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ॥ वाsत्यसन्धिः || ३१ || गोरोतः पदान्तस्थस्याकारे परेऽसन्धिभावो वा स्यात् । गो अग्रम्, गवाग्रम्, गोऽग्रम् । अतीति किम् ? गवेङ्गितम् || प्लुतोऽनितौ ||३२|| इतिवर्जे खरे परे प्लुतः सन्धि गवेशः, अनेनावाऽऽदेश:, ' अवर्णस्ये 'त्यनेन एकारश्व, पक्षे गवीशः अव्, गोऽक्ष मित्यत्राक्षशब्द एवास्ति, न च संज्ञा गम्यते, अतः ' एदोत: ' इति लुक् । चित्रा गावो यस्य सः चित्रगुः, 'गोश्चाऽ न्ते ' इति ह्रस्वः, चित्रगोरर्थः चित्रग्वर्थः । नन्वत्र ओत इत्यभावेsपि न दोषः, गोशब्दाभावेनास्याप्रवृत्तेरत ओत इति व्यर्थमिति चेन्न,' एकदेशविकृत मनन्यवदि' ति न्यायेन हरवेन विकारे जातेऽपि गोशब्द एव नान्यः, अत ओत इति कार्थ्यम् || इदु परमैश्वर्ये इन्द्रे || स्वरे इति वर्तते, गवामिन्द्रः गवेन्द्रः । पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् । अत्र ‘सप्तम्या आदिरि 'ति परिभाषोपस्थित्या इन्द्रादौ शब्दे परे इत्यर्थः तथा च इन्द्रयज्ञादिशब्दे परे एव गोरोतोऽवादेशः प्राप्नोति, न तु गवेन्द्र इत्यत्रापि, परन्तु ' आद्यन्तवदेकस्मिन्नि 'ति न्यायेन गवेन्द्र इत्यत्रापीन्द्रस्येन्द्रादित्वकल्पनादवादेशः सिद्ध्यतीति बोध्यम् ॥ वा, अति सप्तमी, न सन्धिरसन्धिः । गोः पदान्ते इत्यनुवर्त्तेते । गवामंग्रं गो अग्रम्, गवामिङ्गितं ' स्वरे वे 'त्यवे कृते गवेङ्गितम् ॥ लुतः, न इति अनिति तस्मिन् । असन्धिः, स्वरे इत्यनुवर्त्तते । देवो दीयते स्म देवदत्तः क्तः, दत्ताऽऽदेश:, ' दूरादामन्त्र्यस्ये 'ति प्लुतः अत्र तु असि । शोभनः श्लोकः कीर्त्तिर्यस्य सः सुश्लोकः तस्य सम्बोधनं, हे सुश्लोक इति, अत्र गुणः । पाणिनीये यदा अनार्ष इतिशब्दस्तदैव सन्धिर्न भवति ॥ इ३, सूत्रत्वात् ,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy