________________
सिद्धहेमलघुवृत्ती [प्रथमाध्यायस्य वत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥ अर्द्धपूर्वपदः पूरणः ॥४२॥ अर्द्धपूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समासे च कार्ये संख्यावत् स्यात् । अर्द्धपञ्चमकम् , अर्द्धपञ्चमशूर्पम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ प्रथमाध्यायस्य प्रथमः पादः
समाप्तः ॥
अर्धशब्दः पूर्वपदं यस्य सः । पूरयतीति पूरण: 'नन्द्यादिभ्यो'ऽन् 'रघुवर्णान्नोण' इति णत्वम् ॥ अध्यर्द्धपूर्वपद इति, समासावयवभूते पूर्वभागे पूर्वपदं, उत्तरभागे चोत्तरपदमिति प्रसिद्धिः । अर्द्धपञ्चमैः क्रीतं अर्द्धपंचमकम् । अर्द्धपञ्चमैः शूरैः क्रीतं अर्द्धपञ्चमशू पम् 'मूल्यैः क्रीते' इकण् , 'अनाम्नि' इति लोपः ॥
इति प्रथमाध्याये प्रथमपादस्यावचूरिपरिष्कारः समाप्तः ॥