________________
_ सिद्धहेमलघुवृत्तौ
[प्रथमाध्यायस्य
तालु च "॥ १॥ आस्ये प्रयत्न आस्यप्रयत्नः स्पृष्टतादिः तुल्यौ वर्णा
वर्णानां
विति । अकारभेदानाचष्टे, तत्रेति, यलवानामिति, रेफोष्मणान्तु तुल्यस्थानाऽऽस्यप्रयत्नाऽभावात् न परस्परं स्वत्वम् । स्वस्खापेक्षया तु स्वत्वं स्यादेव । वर्गाणां प्रथमद्वितीयाः शषसविसर्गजिह्वामूलीयोप. ध्मानीयाश्च विवाराः श्वासाः अघोषाश्च । वर्गाणां तृतीयचतुर्थपञ्चमाः अन्तस्थाः हकारानुस्वारौ च संवाराः नादाः घोषाश्च । वर्गाणां प्रथ. मतृतीयपश्चमाः अन्तस्थाश्वाल्पप्राणाः, शिष्टाः सर्वे महाप्राणाः ॥
मेदपरिज्ञानकोष्टकम् ।.. मेदाः
अइउऋल | अइउऋलएऐओऔ | अइउऋलएऐओऔ ह्रस्वोदात्तानुनासिकः । दीर्घोदात्तानुनासिकः | प्लुतोदात्तानुनासिकः ह्रस्वोदात्ताऽननुनासिकः दीर्घोदात्ताननुनासिकः | प्लुतोदात्ताऽननुनासिकः ह्रस्वाऽनुदात्तानुनासिकः | दीर्घानुदात्तानुनासिकः | प्लुतानुदात्तानुनासिकः हखानुदात्ताऽननुनासिकः दीर्घानुदात्ताननुनासिकः प्लुतानुदात्ताननुनासिकः | ह्रस्वस्वरिताऽनुनासिकः | दीर्घस्वरितानुनासिकः | प्लुतस्वरितानुनासिकः हस्वस्वरिताननुनासिकः | दीर्घस्वरिताननुनासिकः प्लुतखरिताऽननुनासिकः
बाह्याभ्यन्तरप्रयत्नस्थानयन्त्रकम् । विवारश्वा- संवारनादघोषाल्पप्राणाः साघोषम
स्थानानि हाप्राणाः |
| क्यः
वाह्यप्रयत्नाः
विवारश्वासाघोषाल्पप्राणाः
नासि
hd
|
.
Nos
|इएऐ
महाप्राणाः * 4694 संवारनादघोषईषत्स्पृष्टाः 444 एषद्विवृतः
कण्ठ्याः तालव्यात मूर्धन्याः दन्त्याः । 4 ओष्ठ्याः
उओऔ
आन्तर
स्पृष्टाः प्रयत्नान
ह्रस्वः स्पृष्टाः संवृतः विवृताः
(केचित)
स्पृष्टा
लीयः