SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ _ सिद्धहेमलघुवृत्तौ [प्रथमाध्यायस्य तालु च "॥ १॥ आस्ये प्रयत्न आस्यप्रयत्नः स्पृष्टतादिः तुल्यौ वर्णा वर्णानां विति । अकारभेदानाचष्टे, तत्रेति, यलवानामिति, रेफोष्मणान्तु तुल्यस्थानाऽऽस्यप्रयत्नाऽभावात् न परस्परं स्वत्वम् । स्वस्खापेक्षया तु स्वत्वं स्यादेव । वर्गाणां प्रथमद्वितीयाः शषसविसर्गजिह्वामूलीयोप. ध्मानीयाश्च विवाराः श्वासाः अघोषाश्च । वर्गाणां तृतीयचतुर्थपञ्चमाः अन्तस्थाः हकारानुस्वारौ च संवाराः नादाः घोषाश्च । वर्गाणां प्रथ. मतृतीयपश्चमाः अन्तस्थाश्वाल्पप्राणाः, शिष्टाः सर्वे महाप्राणाः ॥ मेदपरिज्ञानकोष्टकम् ।.. मेदाः अइउऋल | अइउऋलएऐओऔ | अइउऋलएऐओऔ ह्रस्वोदात्तानुनासिकः । दीर्घोदात्तानुनासिकः | प्लुतोदात्तानुनासिकः ह्रस्वोदात्ताऽननुनासिकः दीर्घोदात्ताननुनासिकः | प्लुतोदात्ताऽननुनासिकः ह्रस्वाऽनुदात्तानुनासिकः | दीर्घानुदात्तानुनासिकः | प्लुतानुदात्तानुनासिकः हखानुदात्ताऽननुनासिकः दीर्घानुदात्ताननुनासिकः प्लुतानुदात्ताननुनासिकः | ह्रस्वस्वरिताऽनुनासिकः | दीर्घस्वरितानुनासिकः | प्लुतस्वरितानुनासिकः हस्वस्वरिताननुनासिकः | दीर्घस्वरिताननुनासिकः प्लुतखरिताऽननुनासिकः बाह्याभ्यन्तरप्रयत्नस्थानयन्त्रकम् । विवारश्वा- संवारनादघोषाल्पप्राणाः साघोषम स्थानानि हाप्राणाः | | क्यः वाह्यप्रयत्नाः विवारश्वासाघोषाल्पप्राणाः नासि hd | . Nos |इएऐ महाप्राणाः * 4694 संवारनादघोषईषत्स्पृष्टाः 444 एषद्विवृतः कण्ठ्याः तालव्यात मूर्धन्याः दन्त्याः । 4 ओष्ठ्याः उओऔ आन्तर स्पृष्टाः प्रयत्नान ह्रस्वः स्पृष्टाः संवृतः विवृताः (केचित) स्पृष्टा लीयः
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy