SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४०२ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य ॥४९॥ परतो विशेष्यवशास्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे पुंवस्यात्, न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ! द्रोणीभार्यः । स्त्रीति किम् ! खलपुदृष्टिः । स्व्येकार्थ इति किम् ! गृहिणीनेत्रः, कल्याणीमाता। अनूङिति किम् ! करभोरूमार्यः ॥ क्यङ्मानिपित्तद्धिते ॥५०॥ क्यङि मानिनि चोत्तरपदे पित्तद्धित्ते च परतः स्त्रीलिङ्गोऽनूडू पुंवत्स्यात् । श्येतायते, दर्शनीयमानी अयमस्याः, पुमानिव पुंवत् , स्त्री च तदेकार्थश्च तस्मिन् , यद्वा खियामेकार्थ तस्मिन् , एकार्थं नाम समानविभक्तिकं समानाधिकरणमित्यर्थः, न ऊडनूङ् । विशेष्यवशात् यशब्दः स्त्रीलिङ्गः सः स्त्रियां वर्तमाने समानाधिकरणे उतरपदे परे पुंवद्भवति, न चेपूर्वपदः उडन्तः । दर्शनीया भार्या यस्य सः, अत्र दर्शनीयशब्दो भार्याशब्दवशात् स्त्रीलिङ्गे वर्तते, भार्याशब्दस्य तु गोश्चान्ते हस्व इति ह्रस्वः । द्रोणी भार्या यस्य स इति द्रोणीभार्यः, अत्र द्रोणीशब्दो न विशेष्यवशास्त्रीलिङ्गः, किन्तु स्वत एव । खलं पुनाति यत्कुलं तत्खलपु, खलपु दृष्टिरस्यासो खलपुदृष्टिः, नात्र खलपुशब्दः स्त्रियां वर्तते । गृहिणी नेत्रं यस्य सः गृहिणीनेत्रः, अत्र समानाधिकरणत्वेऽपि न खीलिङ्गोत्तरपदं वर्तते । एवं कल्याण्याः माता कल्याणीमाता, अत्र स्त्रीलिङ्गोत्तरपदत्वेऽपि न सामानाधिकरण्यम् । करभवत् अरू जो यस्याः सा करभोरू:, उपमानसहितेत्यू प्रत्ययः, करभोरू भार्या यस्य सः करभोरूभार्यः। अत्र पूर्वपदमूङन्तमेव ॥ प् इदनुबन्धो यस्य स पित् , पिच्चासौ तद्धितश्च पित्तद्धितः, क्यङ् च मानी च पित्तद्धितश्च तस्मिन् । परतः स्त्री पुंवदनूङिति वर्तते । इयेनीवाचरति श्येतायते, क्यङ् प्रत्यये रूप. मिदम् । क्याङि परे च श्येनीशब्दस्य पुंवद्भावे डीनिवृत्तौ निमित्ताभावे नैमित्तिकस्याप्यभाव इति न्यायेन ङीनिमित्तेन जातस्य तकारस्थानिकनकारस्य निवृत्तौ दीर्घश्चियङीति दीर्धे श्येतायते । यिं दर्शनीयां
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy