SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवधूरिपरिष्कारसहितायाम् | ४०३ अजथ्यं यूथम् । जातिश्च णितद्धितयस्वरे ॥ ५१ ॥ अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुंवत्स्याद्, अनूङ् । पटयति, एत्यः, भावत्कम् । जातिः - दारद्यः, गार्गः । मन्यते चैत्रः इति दर्शनीयमानी, अत्र मानिनि उत्तरपदे पूर्वपदस्य पुंवद्भावः, अत्रासमानाधिकरणत्वात्पूर्वसूत्रेण न पुंवद्भावः । अजायै हितमजध्यं ' अव्यजात्थ्यप् ', अत्र स्वाङ्गात् ङीर्जातिश्चेति निषेधेऽपि पिस्करणात्पुंवद्भावः ॥ जातिः, च, यश्च स्वरश्च यस्त्ररम्, तद्धितश्च तचस्वरश्च णिश्च तद्धितयस्वरख तस्मिन् । अनुवृत्तिः पूर्ववत् । पट्टीमाचष्टे, णिम्बहुलम्, अनेन णौ पुंवद्भावः 'नामिनोऽकलि इलेरि 'ति वृद्धौ, ' त्र्यन्त्यस्वरादेरिति ' तल्लोपे तिव्, शब्, गुणः, पटयति । एन्यां साधुः एत्यः, 6 तत्र साधौ ' यः, अनेन पुंवद्भावः, निमित्तापाये नकारस्यापि निवृत्तिः । भवत्या इदं भावत्कं, अनेन पुंवद्भावे सति, 'भवतोरिकणीयसा' वितीकण् प्रत्ययः, 'ऋवर्णोवर्णदोसी'तीकणः इकारलोपः इत्येवमन्यायाः पुंवद्भावः । दरदोऽपत्यं स्त्री दारय:, 'पुरुमगधे 'त्यण्, देरव्वगोऽप्राच्यभ र्गादेरित्यण्लोपः, ततः दरदि साधुः दारयः, ' तत्र साधौ यः' इति यविषये पुंवद्भावे सति अणोऽवस्थानं, अवस्थाने च वृद्धिः, अवर्णेवर्णस्येत्यलोपः । गार्ग्ययण्याः कुत्सितमपत्यम्, अत्र प्रथमं पुंवद्भावे डायन्ङीनिवृत्तौ सत्यां गार्येत्यवस्थायां ' वृद्धस्त्रियाः क्षेपे णेकणौणा वि ' इति णः, ततः ' तद्धितस्वर ' इति यलोपः, गार्गः । अत्र गार्ग्यायणीशब्दः "गोत्रञ्च चरणैः सहे "ति जातिकार्यभाक् । हस्तिनीमिच्छति हस्तिनीयति, ' अमव्ययात्क्यन् ' अयं न तद्धितयः, किन्तु नामधातुसम्बन्धियः, अतो न पुंवत् । हस्तिन्यः जसि रूपम्, नात्र तद्धितस्वरः, पुंवद्भावश्च ण्यादिप्रत्ययानयनपूर्वकाले एव कर्तव्यः, ततो ण्यादिप्रत्ययाः भवन्ति, अत एव णितद्धितयस्वरे इति विषयसप्तमी, अन्यथा परसप्तभी " 1
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy