________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
३९९
,
"
योन्या वा कृते सम्बन्धे हेतौ सति प्रवृतानां षष्ठ्यास्तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लुब् न स्यात् । होतुः पुत्रः पितुः पुत्रः पितुरन्तेवासी । ऋतामिति किम् आचार्यपुत्रः । विद्यायोनिसम्बन्ध इति किम् ? भर्तृगृहम् || स्वसृपत्योर्वा ॥ ३८ ॥ विद्यायोनिसम्बन्धनिमिचानामृदन्तानां षष्ठ्याः स्वसृपत्योरुत्तरपदयोर्योनिसम्बन्धनिमित्तयोर्लुब् वा न स्यात् । होतुःस्वसा होतृस्वसा । स्वसुःपतिः, स्वसृपतिः । विद्यायोनिसम्बन्ध इत्येव ? भर्तृस्वसा, होतृपतिः || आ द्वन्द्वे ॥ ३९ ॥ विद्यायोनिसम्बन्धनिमित्तानामृदन्तानां यो द्वन्द्वस्तस्मिन्सत्युत्तरपदे पूर्वपदस्य आः स्यात् । होतापोतारौ मातापितरौ । ऋतामित्येव ! गुरुशिष्यौ । विद्यायोनिसम्बन्ध इत्येव ! कर्तृकारयितारौ ॥ पुत्रे ॥ ४० ॥ पुत्रे उत्तरपदे विद्यायोनिसम्बन्धानामृदन्तानां द्वन्द्वे आः स्यात् । मातापुत्रौ, होतापुत्रौ ॥ वेदसहश्रुतावायुदेवतान्धनिमित्तात् योनिसम्बन्धनिमित्ते इति यथासङ्ख्यप्रतिपत्तेर्व्यूहासार्थम्, यथासङ्ख्यविवक्षायां हि होतुः पुत्रः पितुरन्तेवासीति न भवेत् । ऋद्भय इति पञ्चमीनिर्देशे प्राप्ते षष्ठीनिर्देश उत्तरार्थः ॥ स्वसा च पतिश्च तयोः, वा । पूर्वसूत्रमन्त्रानुवर्तनीयम् । होतुः स्वसा । भर्तृस्वसा इत्यत्र तु पूर्वपदं न विद्यायोनिसम्बन्धे, होटपतिरित्यत्र च पतिशब्दस्य स्वामिवाचित्वान्न योनिसम्बन्धः । पूर्वेण नित्यं प्राप्ते विकल्पोऽयम् । आः, द्वन्द्वे । अनुवृत्तिः पूर्ववत् । होता च पोता च होतापोतारौ, अनेन पूर्वपदस्य आकारोऽन्तादेशः, अत्र विद्यासम्बन्धः । माता च पिता च मातापितरौ, अत्र योनिसम्बन्धः । कर्ता च कारयिता च कर्तृकारयितारौ, अत्र न विद्यासम्बन्धो नवा योनिसम्बन्धः । पुत्रे, पूर्ववदनुवृत्तिरा द्वन्द्वे इति च । माता च पुत्रश्च मातापुत्रौ, योनिकृतस्सम्बन्धः, होता च पुत्रच होतापुत्रौ, अत्र सम्बन्धः विद्याकृतः ॥ वेदे सहश्रुताः, न