SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ३९७ स्थयोश्चोत्तरपदयोर्न लब् न स्यात्, भवत्येवेत्यर्थः । स्थण्डिलवर्ती, साझाश्यसिद्धः, समस्थः ॥ षष्ठ्याः क्षेपे ॥ ३० ॥ उत्तरपदे परे क्षेपे गम्ये षष्ठ्या लब् न स्यात्। चौरस्य कुलम् ।। पुत्रे वा ॥३१॥ पुत्रे उत्तरपदे क्षेपे षष्ठ्या लब् वा न स्यात् । दास्याः पुत्रः, दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥३२॥ एभ्यः परस्याः षष्ठ्या यथासङ्घयं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः, वाचोयुक्तिः, दिशोदण्डः ॥ अदसोऽकमायनणोः ।। ३३ ॥ अदसः यति, ' नाम्येकस्वरादि 'त्यतो विभक्तिलुनिषेधार्थे ननि अनुवर्तमानेऽपि विभक्तिलुब्विध्यर्थ नेन सिद्धस्थ इत्यत्र पुनः नमहणात् । द्वितीयेन नमा यदि पूर्वनसम्बन्धिनिषेध एवार्थः नमो नम इत्यादाविव हढीक्रियमाणः स्याचदा विभक्तिलुम्निषेधार्थे नवि अनुवर्तमाने सति तल्लुम्विध्यर्थी सूत्रकृत्कथं पुनर्द्वितीयननं गृही. यात् , यत्तु गृहीतस्तदेतन्यायाद्वितीयनना विध्यर्थभवनं सम्भाव्यैव । स्थण्डिले वर्तत इति स्थण्डिलवर्ती, 'व्रताभीक्ष्ण्ये' इति णिन् । षष्ठयाः, क्षेपे । अत्र पूर्वपदात् क्षेपे गम्यमाने लुब्निषेध इष्यते, यथा चौरस्य कुलम् , उत्तरपदात् क्षेपे गम्यमाने तु लुबेव, यथा भूपस्य जाल्मः भूपजाल्मः, एतत्तु व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायाद्भाव्यम् ॥ पुत्रे, वा । पूर्वसूत्रमनुवर्तते । पूर्वेण नित्यं निषेधे प्रा विकल्पः ॥ पश्यञ्च वाक् च दिक् च तस्मात् , हरश्च युक्तिव दण्डश्च वस्मिन् । पश्यतो हरतीति पश्यतोहरः, 'षष्ठी चानादरे' इति षष्ठी, पश्यन्तमनाहय हरतीत्यर्थः । अदसः पश्चमी, अफ च, आयनण् च तयोः । अत्र अकविषये उत्तरपदे इत्युकम् , न तु अकञ् प्रत्ययान्ते उत्तरपदे इत्युच्यते, उत्तरपदाधिकारे प्रत्ययस्यैव ग्रहणात् । 'नेनसिद्ध-स्थे' इति सूत्रे इन्निवात्रासम्भवाभावात्, किन्वत्र विषय. व्याख्याने षष्ठयन्तपूर्वपदस्य पुत्रशब्दे उत्तरपदे अकप्रत्ययः सम्भव
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy