SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । ३९५ बन्धे घजन्ते उत्तरपदे अद्वयञ्जनात् परस्याः सप्तम्या लुब् वा न स्यात् । हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः, चक्रबन्धः । घजीति किम् ! अजन्ते हस्तबन्धः ॥ कालात्तनतरतमकाले ॥२४॥ अद्वयञ्जनान्तात्कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात् । पूर्णवेतन, पूर्वाहतनः। पूर्वाहेतराम, पूर्गहतरे। पूर्वाहेतमाम, पूर्वाह्नतमे । पूर्वाहेकाले, पूर्वाह्नकाले। कालादिति किम् ? शुक्लतरे, शुक्लतमे। अद्वयञ्जनादित्येव ? रात्रितरायाम् ॥ शयवासिवासेष्व कालात् ॥ २५॥ अकालवाचिनोऽद्वयञ्जनात्परस्याः सप्तम्या एकूत्तरशङ्कयः, तत्र बहुलाधिकारेण प्रकृते लुबभावाप्रवृत्तेः । न चैवमप्यमूर्धमस्तकादित्यनेनालुप्स्यादिति वाच्यम् , तत्पुरुषे कृतीति यत्र न प्राप्नोति तत्रैवामूर्द्धमस्तकादित्यस्य प्रवृत्तेः ॥ कालात् , तनश्च तरच तमश्च, कालश्च तस्मिन् । प्रथमकालपदेन कालवाचिनां नाम्नां प्रहणम् , अपरकालशब्देन च तनतरादिशब्दसाहचर्यात्स्वरूपस्य ग्रहणम् । अत्रोत्तरपदस्याधिकारात् " संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणं न तदन्तस्येति" न्यायेन तनतरतमप्रत्ययानां स्वरूपस्यैव ग्रहणम् । यद्यपि तरतीति तरः, ताम्यतीति तम इत्यचि व्युत्पन्नावपि तरतमौ नामनी, तथापि ' प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमिति न्यायेन प्रत्ययरूपावेव ग्राझो । पूर्वमहः पूर्वाह्नः 'साश सङ्घयाव्ययादि'त्यट् समासान्तः, अहन्स्थाने अह च, 'अनोऽहस्ये 'ति णत्वम् , पूर्वाहे जातो भवो वा पूर्वाह्नेतनः, पूर्वाद्वापराह्वात्तनडिति तनट् प्रत्ययः, अनेनालुप्। द्वयोर्मध्ये प्रकृष्टे पूर्वाहे इति पूर्वाहेतराम् 'द्वयोर्विभज्ये तरम्' ' किं त्याद्येऽव्ययादि' त्यन्तस्याम् । बहूनां मध्ये प्रकृष्टे पूर्वाहे पूर्वाहतमाम् । पूर्वाहे च तस्मिन्काले च पूर्वाहेकाले । शयश्च वासी च वासश्च तेषु, न कालस्तस्मात् । बिले शेते इति बिलेशयः सर्पादिकः, आधारादित्यप्रत्ययः। वने वसतीति वनेवासी,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy