SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३९४ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य अविकटोरणः ॥ तत्पुरुषे कृति ॥ २० ॥ अव्यञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः, भस्मनिहुतम् । तत्पुरुष इति किम् ! धन्वकारकः । अद्वयञ्जनादित्येव ! कुरुचरः ॥ मध्यान्तादुरौ ॥ २१ ॥ आभ्यां परस्याः सप्तम्या गुरावुत्तरपदे लुब् न स्यात् । मध्येगुरुः, अन्तेगुरुः ॥ अमूर्द्धमस्तकात्स्वाङ्गादकामे ॥ २२ ॥ मूर्द्धमस्तकवर्जात्स्वाङ्गवाचिनोऽद्वयञ्जनात्परस्याः सप्तम्याः कामवर्जे उत्तरपदे लुब् न स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः मस्तकशिखः । अकाम इति किम् ? मुखकामः ।। बन्धे घजि नवा ।। २३ ।। बन्धे सङ्घातः · अवेः सङ्घातविस्तारे कटपटमि 'ति कटप्रत्ययः । उरणो मेषः । पूर्वेणैव सिद्ध नियमार्थोऽयं योगः, नियमश्चात्र त्रिविधः, प्राचामेव, कारस्यैव नाम्नि, व्यञ्जनादावेवेति । तत्पुरुषे, कृति । नाम्नीति निवृत्तम् । कृतीत्यनुवर्तमानस्योत्तरपदस्य विशेषणात्तदन्तविधिः । स्तम्बे रमत इति स्तम्बेरमः । ' शोकापनुदे 'ति कप्रत्ययः, ङस्युक्तं कृतेति समासः, अनेन लुब्न । बहुलाधिकारात् कचिल्लुप् । भस्मनि हुतमित्र भस्मनिहुतम् , क्तेनेति समासः । उदाहरणद्वयमिदमदन्ताद्वयञ्जनान्ताञ्च परस्याः सप्तम्या अलुपि । धन्वनि मरुदेशे कारका यस्य सः धन्वकारकः । नायं तत्पुरुषसमासः ॥ मध्यश्चान्तश्च मध्यान्तं. तस्मात् , गुरौ । स्पष्टम् ।। मूर्द्धा च मस्तकश्च, न मूर्द्धमस्तकं तस्मात् , स्वञ्च तदङ्गश्च तस्मात् , न कामस्तस्मिन् । कण्ठे कालोऽस्य कण्ठे कालः । बन्धे, घजि, नवा। हस्ते बन्धो यस्यासौ हस्तेबन्धः हस्तबन्धः इति वा समासः । बन्धनं बन्धः, 'भावाकोंर्घम्,' स्वानादस्वाङ्गाच्चायं विकल्पः । अत एवोदाहरणद्वयम् , हस्ते बध्नातीति हस्तबन्धः, अत्र बन्धशब्दोऽन्प्रत्ययान्तः । न चात्र तत्पुरुषे कृतीति लुबभाव.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy