SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३८३ तत्प्राक् स्यात् । आसन्नदशाः, सप्तगङ्गम् ॥ राजदन्तादिषु ॥ १४९ ॥ एतेषु समासेष्वप्राप्तप्राग्निपातं प्राक् स्यात् । राजदन्तः, लिप्तवासितम् ॥ विशेषणसर्वादिसङ्कथं बहुव्रीहौ ॥१५०॥ विशेषणं सर्वादि सङ्ख्यावाचि च बहुव्रीहौ प्राक् स्यात् चित्रगुः, सर्वशुक्लः, द्विकृष्णः ॥ क्ताः ॥ १५१ ।। क्तान्तं सर्व बहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ जातिकालसुखादेनचा ॥ १५२ ॥ जातेः कालात् सुखादिभ्यश्च बहुव्रोही तान्तं वा प्राक् स्यात् । शारजग्धी, जग्धशाङ्गरा मासजाता जातमासा। सुखजाता, जातसुखा । दुःखहीना, प्राक्प्रयोगः । वाक्यवत् समासेति पदयोः पूर्वोत्तरभावस्यानियमः स्यादिति वचनम् ॥ राजदन्तादिषु ॥ प्रागिति वर्तते । दन्तानां राजा राजदन्तः । 'षष्ठ्ययत्नाच्छेषं' इति समासः । अत्र प्रथमोक्तत्वेन दन्तशब्दस्य पूर्वनिपाते प्राप्तेऽनेन सूत्रेण राजशब्दस्य पूर्वनिपातः । पूर्व वासितं पश्चाल्लिप्तमित्यत्र 'पूर्वकाले'ति समासे प्रथमो. क्तत्वेन वासितशब्दस्य पूर्वनिपाते प्राप्ते लिप्तस्य पूर्वनिपातः ॥ विशेषणश्च सर्वा दिशा सङ्ख्या च तत , बहुव्रीहौ। चित्रगुरिति गावश्चित्रा यस्यासाविति विग्रहे गोः प्रथमोक्तत्वेन पूर्वनिपाते प्राप्तेऽनेन सूत्रेण विशेषणस्य चित्रपदस्य प्राक्प्रयोगः । सर्व शुक्लमस्य, अत्र शुक्लशब्देन सर्वार्थस्य विशेष्यमाणत्वाद्विशेषणत्वाभावेऽपि सर्वादित्वात्सर्वशब्दस्य पूर्वनिपातः । द्वौ कृष्णौ गुणौ यस्य द्विकृष्णः, वृषभः, अत्र व्यर्थस्य विशेष्यत्वेन विवक्षितत्वादनेन पूर्वनिपातः । यद्यपि सर्वादित्वेनैव द्विशब्दस्य पूर्वनिपातत्वं सिद्ध्यति तथापि त्रिशुक्लश्चतुईस्व इत्यादि सिद्ध्यै सझ्याग्रहणं कृतम् ।। क्ताः॥ बहुव्रीहौ प्रागिति वर्तेते । कृतः कटो येनेति कृतकटः, बहुवचनं व्याप्त्यर्थम् । तेन कृतप्रिय इत्यत्र परेणापि स्पर्द्ध क्तान्तस्यैव पूर्वनिपातः ॥ जातिश्च कालश्च सुखादिश्च तस्मात्, नवा ॥ प्राग् बहुव्रीही, का इत्यनुवर्तन्ते । एवमग्रे
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy