SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः] अवचूरिपरिष्कारसहितायाम् । मङ्गलार्थ शास्त्रस्याऽऽदौ प्रणिदध्महे ॥ सिद्धिः स्याद्वादात् ।।२।। स्याद्वादादनेकान्तवादात् प्रकृतानां शब्दानां सिद्धिर्निष्पत्तिर्जप्तिश्च वेदितव्या । लोकात् ॥३॥ अनुक्तानां संज्ञानां न्यायानां च लोकाद्वैयाकरणादेः सिद्धिििप्तश्च वेदितव्या, वर्णसमाम्नायस्य च । तत्र-।। औदन्ताः स्वराः ॥४॥ औकारावसाना वर्णाः स्वरसंज्ञाः स्युः । क्षरं प्रणिध्महे ध्यायामः, अभिधानाभिधेययोरभेदोपचारात् । अत्र बहुवचनन्तु ध्येयगुणस्याऽऽधिक्याझ्यातुश्च तदभेदाद्विज्ञेयम् ।। सिद्धिः, स्याद्वादात् ॥ षिधू गत्याम् । 'ष: सोऽष्ठयैष्ठिवे 'ति सिध् , सेधनं सिद्धिः, स्त्रियां क्तिः । ' अधश्चतुर्थात्तथोधः' इति तस्य धः । 'तृतीयस्तृतीयचतुर्थे ' इति पूर्वधस्य दः । स्यादित्यसक् धातोर्यात्प्र. त्ययान्तस्य प्रतिरूपकं विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्त्यव्ययम् , अत्र त्वनेकान्तवृत्तिः, अत एवोक्तं वृत्तौ स्याद्वादादनेकान्तवादादिति । वदनं वादः, 'भावाकोंर्घञ्,' स्यादिति वादः स्याद्वादः तस्मात् , 'गम्ययपः कांधारे' पञ्चमी, स्याद्वादमाश्रित्येत्यर्थः । तथा च शब्दानां कथञ्चिदनित्यत्वान्निष्पत्तिः, कथञ्चिन्नित्यत्वाच्च ज्ञप्तिरिति तेषां सिद्धिर्द्विधा प्रोक्ता ॥ लोकात्, लोकङ् दर्शने, लोकते सम्यक् पदार्थानिति लोकः, अच्प्रत्ययः तस्मात् । अनुक्तानामित्यादि, अस्मिन् शब्दानुशासनेऽनुदितानां क्रियागुणद्रव्यजातिकाललिङ्गस्वाङ्गसङ्ख्यापरिमाणापत्यवीप्सालुगवर्णादीनां संज्ञानां परनित्यान्तरङ्गानवकाशानामुत्तरोत्तरं बलीय इत्यादिन्यायानाञ्च व्याकरणान्तरासिद्धि या, वर्णानां क्रमविन्यासश्च । क्रमविन्यासस्तु अ . आ, इ ई, उ ऊ, इत्यादिरूपः । तत्रेति, वर्णसमाम्नाय इत्यर्थः, अ. स्याग्रिमसूत्रेण सह सम्बन्धः ॥ औदन्ताः स्वराः, औत अन्तः चरमावयवः येषान्ते औदन्ताः। 'अत आः स्यादौ,' इति आ, 'समानानां तेन दीर्घः' । 'सोरुः' सस्य रः 'रः पदान्ते विसर्गः' रस्य विसर्गः
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy