SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३७८ . सिडहेमलघुवृत्तौ। [ तृतीयाध्यायस्य नित्यं स्यात् । अश्वरथम् , यूकालिक्षम् ॥ फलस्य जातौ ॥१३॥ फलवाचिनां बह्वर्थानां जातौ स्वैर्द्वन्द्व एकार्थो नित्यं स्यात् । बदरामलकम् । जाताविति किम् ? एतानि बदरामलकानि सन्ति ॥ अप्रा. णिपश्चादेः ॥ १३६ ॥ प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । आराशस्ति । जातावित्येव ! सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् ! ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम् । गोमहिषौ गोमहिषम् । प्लक्षन्यग्रोधौ, प्लक्षन्यग्रोधम् । अश्वरथौ, अश्वरथम् । बदरामलके, बदरामलकम् ।। प्राणितूर्याङ्गाणाम् ॥ १३७ ॥ प्राणितूर्ययोरगार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्णनासिकम् , मार्दनिकपाणविकम् । स्वैरित्येव ! व्यक्तिपरत्वेऽत्र प्रयोगः ॥ प्राणा विद्यन्ते येषां ते प्राणिनः, पशुरादिर्येषां पश्वादयः, प्राणिनश्च पश्वादयश्च, न प्राणिपश्वादिस्तस्य । जाताविति वर्तते । बहुत्व इति निवृत्तम् , अनेनैव सूत्रेण बदरामलकमित्यादिरूपसिद्धौ फलस्य जाताविति पृथक् सूत्रणात् । अत्र नमः पर्युदासवाचित्वेन 'पर्युदासः सहग्याही प्रसज्यस्तु निषेधकृत्। इत्य. भियुक्तोक्त्या प्राणिभिन्नप्राणिसदृशस्यैव ग्रहणाव्यस्य लाभस्तत्र जातेर्विशेषणत्वम् । तथा च प्राणिभ्यः पश्वादिसूत्रोक्तेभ्यश्चान्ये ये द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां शब्दानामिति भावः । एकवद्भावाल्लीबत्वम्, इस्वत्वञ्च । सह्यविन्ध्याविति, सह्यश्च विन्ध्यश्च पर्वतविशेषवाचिनौ, नैतौ जातिवाचिनौ । ब्राह्मणक्षत्रियविशुद्रा इति, अत्र प्राणिवर्जनाद् ब्राह्मणादीनाञ्च प्राणित्वादयं नित्यो विधिर्न भवति। इतरेतरद्वन्द्वः । ब्राह्मणक्षत्रियविशुद्रम् , समाहारद्वन्द्वः। गोम. हिषम् ‘पशुव्यञ्जनानाम् ॥ प्राणी च तूर्यश्च प्राणितूर्ययोरङ्गानि तेषां । प्राण्यङ्गानां प्राण्यङ्गैः सह, तूर्याङ्गाणां तूर्याङ्गैः सह यो द्वन्द्वः स एकवद्भवति । कर्णौ च नासिका च कर्णनासिकमिति प्राण्यङ्गस्य । मृदङ्गवादनं.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy