SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] ...... अवचूरिपरिष्कारसहितायाम् । ३१९ मनसिकृत्य, मनसिकृत्वा । उरसिकृत्य, उरसिकृत्वा ॥ उपाजेऽन्वाजे ॥ १२ ॥ एतावव्ययौ दुर्बलस्य भनस्य वा बलाधानार्थी कृग्योगे गती वा स्याताम् । उपाजेकृत्य, उपाजेकृत्वा । अन्वाजेकृत्य, अन्वाजेकृत्वा ॥ स्वाम्येऽधिः ॥ १३ ॥ स्वाम्ये गम्येऽधीत्यव्ययं कृग्योगे गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्याधिकृत्वा वा गतः । स्वाम्य इति किम् ! ग्राममधिकृत्य, उद्दिश्येत्यर्थः ॥ साक्षादादिश्रव्यर्थे ॥ १४ ॥ एते व्यर्थवृत्तयः कृग्योगे गतयो वा स्युः । साक्षात्कृत्य, साक्षात्कृत्वा । मिथ्याकृत्य, मिथ्याकृत्वा ॥ नित्यं हस्तेपाणावुद्वाहे ॥ १५ ॥ एतावव्ययावुद्वाहे गम्ये नित्यं कृग्योगे गती स्याताम् । हस्तेकृत्य, प्रतिरूपकाणि अव्ययानि । उपाजेश्च अन्वाजेश्च ॥ कृगो नवेत्यनुवर्तते । एवमप्रेऽपि ॥ स्वामिनो भावः कर्म वा स्वाम्यं तस्मिन् , अधिः ॥ उद्दिश्येत्यर्थ इति, अधेः सार्थकत्वे उपसर्गसंज्ञकत्वान्नित्यं प्राप्ते स्वाम्यर्थे पक्षे प्रतिषेधार्थ वचनम् , उद्दिश्येत्यर्थे तु नित्यं गति. संज्ञा, ततश्च समासो यच्च । निरर्थकत्वे तु विधानार्थम् । अत्र पक्षे प्रत्युदाहरणमधिकृत्येत्येव ।। साक्षात् आदिर्यस्य, च्वेरर्थस्तस्मिन् ॥ साक्षात्कृत्येति, असाक्षाद्भूतं साक्षास्क्रियते चेत्तदाऽयं प्रयोगः, असा. क्षाद्भूतं यथा साक्षाद्भवति तथा कृत्वेत्यर्थः । यदा साक्षाद्भूतस्यैव किश्चित्करोति, तदा तु साक्षात्कृत्वेत्येव भवति । च्चिप्रत्ययान्तानान्तु 'ऊर्याद्यनुकरणच्चिडाचश्चेति सूत्रेण नित्यमेव गतिसंज्ञा, तेन लवणीकृत्य-उष्णीकृत्येत्यादौ न मान्तत्वं भवति ।। नित्यम् , हस्तेश्च पाणौ च, सूत्रत्वाद्विभक्तिलोपः, उद्वाहे ॥ नित्यग्रहणाद्वा निवृत्तिः । उद्वाहो दारकर्म, स्वीकारमात्रमित्यन्ये । काण्डं हस्तेकृत्वा गत इति, काण्ड शरमित्यर्थः, स्वीकृत्येत्यर्थः, स्वीकारमात्रमिति पक्षे त्वत्रापि भवत्येव गतिसंज्ञा, तन्मते प्रत्युदाहरणश्च हस्ते कृत्वा कार्षापणं गतः,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy