________________
अग्रमपादः] अवरिपरिष्कारसहितायाम् । ३१५ धातोरिति किम् ! वृक्षं वृक्षमभि सेकः । पूजार्थस्वत्यादिवर्जनं किम् ? सु सिकम् , अति सिक्तं भवता, अध्यागच्छति, आगच्छत्यधिः पर्यालेशराशिभृशार्थाधोभावप्रसादसन्यासार्थार्थगत्यादेशदानकर्मोपदर्शनकेतनोपरमणावृत्तिबन्धनदर्शनाचसानकौशलासेवानियमसमीपान्तर्भावमोक्षतमस्तापसान्नाश्रयग्रहणवर्णावृक्षाभावातिशयेषु निः । पुनः क्रियादानसादृश्यहनननिर्यातनतद्योगविनिमयाभिमुख्यवामदिग्योगव्यात्याध्यानमात्रार्थसम्भावनतत्त्वाख्याभागलक्षणवारणसम्बन्धवीप्साठ्याधिस्थानेषु प्रतिः। ईषदर्थव्यात्युपर्याभ्याससान्त्वसमन्ताद्भावभूषणपूजा. समवायवर्जनालिङ्गननिवसनशोकभोजनलङ्घनवीप्सावज्ञानतत्त्वाख्या. स्पर्शलक्षणाभ्यावृत्तिनियमेषु परिः। वर्जनप्रतियत्नवैकृतवाक्याध्याहारलवनपरीक्षासम्पत्सर्पणगुह्यागःक्षयसामर्थ्याचार्यकरणसादृश्यस्वी. करणपीडामन्त्रक्रियाव्याप्तिदोषाख्यानयुक्तिसंज्ञापूर्वकर्मपूजादानसामी. प्याधिकहीनवीप्सासु उपः । अधिकाराधिष्ठान पाठोपर्यथै श्वर्यबाधनाधिक्यस्मरणसहयोगस्ववशतासु अधिः । पदार्थानुवृत्त्यपेक्षासमुच्चयान्ववसर्गगर्दाशीस्सम्भावनभूषणसंवरणप्रश्नावमर्षेषु अपिः। पूजाभृशार्थानुमतिसमृद्धिदृढारूयाकृच्छेषु सुः । प्राबल्यसम्भव लाभोर्द्धकर्मप्रकाशास्वस्थमोक्षदृश्यसमृद्धात्ययान्यायप्राधान्यशक्त्यघरपरदिग्योगनिदेशेषु उद् । पूजाभृशार्थानुमत्यतिक्रमणसमृद्धिभूताभावावज्ञानहीनाथेषु अतिः । आभिमुख्यसन्निकृष्टवशीकरणोई कर्मपूजाकुलसान्स्वव्याप्तीच्छादोषोल्बणरूपवचनलक्ष्यवीप्सानवप्रणयेषु अभिः । एते प्रादयः प्रयासन्नक्रियासम्बन्धिन उपसर्गसंज्ञका भवन्ति । धातोः प्रागेव तेषां प्रयोगः । अत एव प्रणयति परिणयतीत्यादौ ‘अदुरुपसर्गान्तरे'ति णत्वम् । वृक्षं वृक्षमभि सेक इत्यत्र ‘लक्षणवीप्से 'ति द्वितीया । द्विवचनद्योत्यं यद्व्याप्यत्वं. तद्विशिष्टवृक्षादीनां व्यापक. त्वसम्बन्धेन सेचनेऽन्वयः, एतदेव च व्यापकत्वं अभिद्योतय