________________
३१४
सिद्धहेमलघुवृत्ती [ तृतीयाध्यायस्य सर्गः स्यात् , स च धातोः प्राक्, न परो व्यवहितः। पूजार्थोस्वती, गताविधिपरी, अतिकमार्थमतिञ्च वर्जयित्वा । प्रणयति, परिणयति ।। भ्वादेः शक्तिः, उपसर्गसमभिव्याहारस्तु वाहशशक्युद्दोधकः शक्त्युदोधकत्वमेव च द्योतकत्वम् । पूज्यत्वद्योतको स्वती, गतार्थी यत्किञ्चिद्विशेषद्योतकवाभाववन्ती-अधिपरी, अतिक्रमणद्योतकश्चाति, एते सर्वे नोपसर्गसंज्ञाभाजः। तत्रादिकम्मोदीरणभृशाथैश्वर्यसम्भवनियोगशुद्धी: च्छाप्रीतिशान्तिपूजादर्शनतत्परप्रशंसासङ्गदिम्योगावयववियोगान्तर्भावहिंसाबहुत्वमहत्त्वस्थितिदाननानार्थदक्षिणानुवृत्त्यादिषु प्रः । वधघर्षण. स्वर्गतिविक्रमाप्रत्यक्षाऽनभिमुख्यभृशार्थमोहप्रातिलोम्येषु परा । वर्जनवियोगालेखनचौर्यनिर्देशवैकृतविधिविपर्ययऋणग्रहणावयवपूजानिहवसव्यवृत्तिषु अपः । मूर्त्तिवचनैक्यप्रभवसमन्ताद्भावभूषणसमवायाभिमुख्ययोगपद्यश्लेषणभृशार्थदर्शनीयत्वसादृश्यानास्थितापिधानको. धमर्यादेणूंचीवरग्रहणास्पृष्टप्रीतिस्वीकरणाल्पार्थाभ्यासप्राधान्यपुन:क्रियासु सम् । देशाधीष्टसामीप्यस्वाध्यायसाम्यार्थाभावायतिनिसर्गभृषार्थसादृश्यानुवृत्तिहितार्थलक्षणहीनार्थतृतीयार्थस्वाध्यायाधिक्यवीप्सासु-अनुः । विज्ञानाधोभावस्पर्धालम्बनसामीप्यशुद्धिस्वादुकारेषदर्थव्याप्तिभृशार्थनिश्चयपरिभवप्राप्तिगाम्भीर्यवृत्तान्तवियोगवर्चस्वदेशाख्याहितक्रियाश्रयस्पर्शेषु अवः। वियोगभृशार्थाभावात्ययप्रादुर्भावहे. त्ववधारणदेशातिक्रमणामिनिस्सरणेषु निर्। ईषदर्थकुत्सावैकृतवृद्धिकुच्छाप्रतिनन्दनानीप्सासु दुर् । नानार्थापायाययदूरभृशार्थकलहैश्वर्यवियोगमोहहर्षकुत्साप्रादुर्भावानभिमुख्यानवस्थानप्राधान्यभोजनविशेपविरुद्धसंज्ञादास्यव्ययकृत्स्नाप्तिषु विः । मर्यादाप्राप्तिस्पर्शलिप्साभयश्लेषकृच्छादिकर्मग्रहणनीहसमीपविक्रियाहणावृत्याशी: स्वीकरणेषदाभिविधिक्रियायोगान्तर्भावस्पर्द्धाभिमुख्योर्ध्वकर्मभृशार्थप्रादुर्भावसमवायस्मरणविस्मयप्रतिष्ठानिर्देशशत्यप्रसादविवृतानुबन्धपुनर्वचनेषुआ।