________________
३१०
सिद्धहेमलघुवृत्ती . [ द्वितीयाध्यायस्य भस्त्रका । इम्यिका, इभ्यका। चटकिका, चटकका । धातुत्यवर्जनं किम् ? सुनयिका, सुपाकिका, इहत्यिका। आप इत्येव ? काम्पीरियका ॥ द्वयेषसूतपुत्रवृन्दारकस्य ॥ १०९ ॥ एषामन्तस्यानित्क्याप्परे इर्वा स्यात् । द्विके, द्वके । एषिका, एषका । सूतिका, सूतका । पुत्रिका,
त्येव, न च सूत्रविकल्पः प्रवर्तते । सूत्रं विनाप्यस्विका, अस्वकेति सिद्ध्यतीति, अस्विकेति रूपमेकरूपेणैव गतार्थमिति । भस्नग्रहणं स्त्रीपुंससाधारणवृत्तेर्ग्रहणार्थम् , अविद्यमाना भस्रा यस्याः सा अभखा सैवाऽल्पाऽभस्त्रिकाऽभत्रका । अत्र हि गौणस्य ह्रस्वत्वे कृते समा. सात्स्त्रीपुंस साधारणादाप् इति पूर्वेण न सिद्ध्यति, यदा त्वपुंस्कादाविधीयते तदा पूर्वेण त्रैरूप्यमेव, भस्त्रिका, भत्रका, भलाका, न भखाऽभत्रा, साऽल्पा चेदभस्त्रिकाऽभत्रकाऽभलाकेति । यकारस्योदाहरणामिभ्यिका, इभ्यका । ककारस्योदाहरणं चटकिका, चटकका । शोभनो नयो यस्यां सुनया, सुनयिका । सुपाकिका इत्यत्र धातुसम्बन्धित्वान्न विकल्पः । इह भवा इहत्या, अल्पा चेदिहत्यिका, त्यविषयं प्रत्युदाहरणम् । कम्पीलेन निर्वृत्तं काम्पील्यम् , काम्पील्ये भवा काम्पील्यिका, “प्रस्थपुरे"ति योपान्त्यलक्षणोऽकञ् , उत्तरसूत्रेणेह नित्यमिकारः ॥ द्विश्च एषश्च सूतश्च पुत्रश्च वृन्दारकश्च तस्य । अनित्क्यापरे इ., इत्यनुवर्तते । आप इति तु निवृत्तं पृथग्योगात् । द्विका, एषिका इत्यत्र त्यादिसर्वादेरित्यन्त्यस्वरात्पूर्वोऽक्, अनेन वा इः । केवलयोरेवानयोर्विकल्पेनेकारः, न तु सपूर्वयोः । न द्वे, न एषा, इत्यादिविग्रहेऽकि कृते, कृतेऽकृते वा नञ्तत्पुरुषे, "अन्तरङ्गानपि विधीन्बहिरङ्गाऽपि लुप् बाधते' इति न्यायेन समासार्थाया विभक्तेस्त्यदाद्यत्वात्प्राग् लुबि प्रत्ययलक्षणस्य चाभावात् ततोऽकि वा समुदायविभक्तिमाश्रित्य त्यदाद्यत्वे आपि च समासात्पूर्वोत्पन्न विभक्ति