________________
चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । २९७ अन्तानामन्तस्य स्त्रियां प्यः स्यात् । पौणिक्या, गौप्त्या । अनार्ष इत्येव ! गौतमी ॥ क्रोड्यादीनाम् ।। ८० ॥ क्रौडि इत्यादीनामणिअन्तानामन्तस्य स्त्रियां ष्यः स्यात् । क्रौड्या, लाड्या ॥ भोजसूतयोः क्षत्रियायुवत्योः ॥ ८१ ॥ अनयोरन्तस्य यथासयं क्षत्रियायुवत्योः स्त्रियां ष्यः स्यात् । भोज्या क्षत्रिया, सूत्या युवतिः । अन्या तु भोजा सूता ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धर्वा ॥ ८२ ॥ एषामिञन्तानां स्त्रियामन्तस्य ष्यो वा स्यात् । दैवयश्या, देवयज्ञी। शौचिवृक्ष्या, शौचिवृक्षी । सात्यवृद्धेऽणिजौ अन्तस्य ष्य इति पदान्यभिसम्बध्यन्ते । अबहुस्वरागुरू. पान्त्यार्थ वचनम् । पुणिकस्यापत्यं पौत्रादि स्त्री पौणिक्या, शिवादेरणित्यण , अनेनास्याने व्यः । गुप्तस्यापत्यं अत इञितीप्रत्ययः, अनेन व्यः । गौतमस्यापत्यं स्त्री ऋषिवृष्ण्यन्धकेत्यण , अणञयेकणिति डीः, गौतमी ऋषिपुत्रिका | क्रोडिरादिर्येषान्तेषाम् | अणि. आवन्तस्य ष्य इति वर्तते । अबहुस्वरागुरूपान्त्यार्थोऽनन्तरापत्यार्थश्वारम्भः। क्रोडस्यापत्यं स्त्री क्रोड्या, अत इञिती, सूत्रेणानेन ध्यः, एवं लाड्या ॥ भोजश्च सूतश्च तयोः, क्षत्रिया च युवतिश्च तयोः, अन्तस्य व्यः । भोज्या भोजवंशजा क्षत्रिया । सूत्या प्राप्तयौवना मानुषीत्यर्थः । दैवयज्ञिश्च शौचिवृक्षिश्च सात्यमुनिश्च कान्ठेविद्धिश्च तस्य, वा । अन्तस्य प्य इति वर्तेते । इञन्तमात्र निर्देशात्पौत्रादौ प्राप्ते प्रथमापत्ये स्वप्राप्ते विभाषा । देव एव यज्ञः पूजनीयो यस्य स देवयज्ञस्तस्यापत्यं स्त्री देवयज्ञा, पक्षे दैवयज्ञी, नुर्जातेरिति ङीः । शुचिवृक्षोऽस्य तस्यापत्यं स्त्री शोचिवृक्ष्या । सत्य मुग्रं यस्य सत्यमुप्रः; सूत्रे सात्यमुग्रीत्युक्ते मकारागमः, तस्यापत्यं स्त्री । कण्ठे विद्धमस्य; कण्ठे वा विद्धः कण्ठेविद्धः, "तत्पुरुषे कृती"ति, "अमूर्धमस्तकादि "ति वाऽलुप्,