SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवन्त्रिपरिष्कारसहितायाम् । २९५ नारीसखीपङ्गश्वश्रु ॥७६॥ एते ड्यन्ता ऊङन्ताश्च निपात्यन्ते ।। यूनस्तिः ॥ ७७ ।। यूनः स्त्रियां तिः स्यात् । युवतिः । मुख्यादि. त्येव ? नियंनी ॥ अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्या. न्तस्य ष्यः ॥ ७८ ॥ अनार्षे वृद्धे विहितौ यावणिौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् । कारीषगन्ध्या, बालाक्या । अनार्ष इति किम् ? वासिष्ठी । वृद्ध इति किम् ? नारी च सखी च पङ्गश्च श्वश्रुश्चेति द्वन्द्वः, सौत्रत्वाजस्लोपः । नृशब्दास्त्रियां नृतोऽस्वस्रादेर्जीरिति जीजातेऽनेन सूत्रेण नारादेशो निपात्यते । नरशब्दाच्च जातिलक्षणे जातेरयान्तेति ङौ नारादेशोऽनेन निपात्यते । सखिशब्दात्सखशब्दाद्वहुव्रीहेर्जीः सखी, सह खेन वर्तते या साऽपि सखी, निपातनसामर्थ्याद्धवयोगेऽपि भवति । पङ्गशब्दो न जातिवचन:, किन्तु गुणवचनः संयोगोपान्त्यश्च, अतोऽप्राप्ते ऊ विधीयते । श्वशुरशब्दाच्च जातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते ऊङ्, श्वशुरशब्दे च उकाराऽकारयोर्लोपश्च क्रियते ॥ यूनः पञ्चमी, तिः प्रथमा । नकारान्ताधुवन्शब्दास्त्रियां नृत इति ङीप्राप्ते तदपवादस्तिप्रत्ययः, ततश्च तिप्रत्ययेन स्त्रीत्वस्याभिधानादितोऽत्यर्थादित्यपि न भवति । यूनां मध्यानिर्गता नियूँनी, स्त्रियां नृत इति ङीः, श्वन्युवन्निति वस्य उः ॥ ऋषीणामिदं ऋषी भवं वाऽऽर्षम् , न आर्षमनास्तस्मिन् , वृद्ध, अण् च इञ् चाणिजौ, बहवः स्वरा यत्र तद्बहुस्वरम् , गुरुरुपान्त्यो यत्र तद् गुरूपान्त्यम् , बहुस्वरश्न तद् गुरूपान्त्यश्च तस्य, अन्तस्य ध्यः । गुरुग्रहणं दीर्घपरिग्रहणार्थ संयोगपरिग्रहणार्थञ्च, अन्यथा दीर्घोपान्त्यस्येत्युच्येत । एवञ्चानेकव्यवनव्यवधानेऽप्यादेशो भवति । अणन्तमिवन्तञ्च बहुस्वरं नाम ध्यादेशे निर्दिष्टम् , तथा च निर्दिश्यमानस्यैवादेशाः स्युरिति न्यायेन सकलस्यादेशे प्राप्तेऽन्तग्रहणं कृतम् । करीषस्येव गन्धोऽस्येति करीष.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy