SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २८६ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य 1 निपात्येते । पतिवत्नी, अन्तर्वत्नी || जातेरयान्तनित्यस्त्रीशूद्रात् ॥ ५४ ॥ जातिवाचिनोऽदन्तात्स्त्रियां ङीः स्यात्, न तु यान्तनित्यस्त्रीशूद्रात् । कुक्कुटी, वृषली, नाडायनी, कठी । जातेरिति किम् ? मुण्डा । यान्तवर्जनं किम् ? क्षत्रिया । नित्यस्त्री वर्जनमिति किम् ? वत्नी । पतिमच्छब्दस्य पतिवत्नादेशो ङीश्व । अन्तर्वत्नीति, अन्तोsस्त्यस्या इति विग्रहेऽन्तः शब्दोऽधिकरणे शक्तः, अतो न अस्तिना समानाधिकरणः । तथा च तदस्यास्तीति अस्तिसमानाधिकरणाच्छदान्मतोर्विधायकस्य सूत्रस्याप्राप्तेरनेन निपातनादत्र मतुर्भवति । पतिवत्नी जीवद्भर्तृकेत्यर्थः, अन्तर्वत्नी च गुर्विणी । भार्यागर्भिण्योरन्यत्र तु पतिमती पृथ्वी, अन्तोऽस्यां शालायां घट इति ॥ जायतेऽनुवृत्याभिधानप्रत्ययाविति जातिस्तस्मात्, योऽन्ते यस्यासौ यान्तः, नित्यं स्त्री नित्यस्त्री, यान्तश्चासौ नित्यस्त्री च यान्तनित्यस्त्री, सा चासौ शूद्रश्च, न यान्त नित्य स्त्री शूद्रस्तस्मात् । जातिशब्देन तद्वाचको लक्ष्यते जातिरूपेऽर्थे कार्यासम्भवात् नापि जातिशब्दो प्राह्मोऽयान्तनित्यस्त्रीग्रहणवैयर्थ्यात् । तदेवाह - जातित्राचिन इति । सोऽयं जातिवाचकः शब्दो यान्तः स्त्रियां नियतश्च यदि न स्यात्तदा ङीर्न भवति । जातिश्च सामान्यं भिन्नेष्वभिन्नाभिधानप्रत्यय निमित्तम् । यद्रूपपुरस्कारेणाभिधानस्यानेकधर्मिवोधकत्वं प्रत्ययस्य वाडनेकावगाहित्वं तत्त्वमिति भावः । नित्यत्वे सत्यनेकसमवेतत्वं बोभयमिदं लक्षणं शुक्ला दिगुणस्यैकत्वे नित्यत्वे च तत्रातिव्याप्तम् जननेन प्राप्यते या सा जातिरित्यपि लक्षणं युवत्वादावव्याप्तम्, अतोऽत्र केचिदाहुः - 'आकृतिग्रहणा जातिर्लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैः सह ' इति । तदर्थश्व, आकृतिर्ग्रहणं यस्याः साकृतिग्रहणा जातिः, समानकालिकाने - कव्यक्तिवृत्त्यनुगत संस्थानव्यन्नया का चिज्जातिरित्यर्थो यथा गोत्वादेः । एतलक्षणाभिप्रायेणोदाहृतं कुक्कुटीति । नन्विदं लक्षणं वृषलादावव्याप्तम्, 9 I .
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy