SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवचूरिपरिष्कारसहितायाम् । २६१ आगोमयेण ॥ हनो घि ॥ ९४ ॥ हन्! घिनिमित्तकाार्यणोरन्तरे सति णू न स्यात् । शत्रुघ्नः ॥ नृतेर्यङि ॥ ९५ ॥ नृते! यविषये ण् न स्यात् । नरीनृत्यते, नरिनर्ति । यङीति किम् ? हरिणर्ती नाम कश्चित् ॥ क्षुभ्नादीनाम् ॥ ९६ ॥ एषां नो ण् न उत्तरपदत्वेन 'वृत्त्यन्तोऽसषे' इति पदत्वप्रतिषेधाद्रोषभीममुखेनेत्यत्र निमित्तनिमित्तिनोरन्तरे व्यवधायकपदत्वाभावात्सूत्रमिदं न प्रवर्तेत, अतो भीमश्च तन्मुखश्च भीममुखम् , रोषेण भीममुखं यस्य स इति समासः कर्तव्यः, तथा च भीमपदस्य वृत्त्यन्तत्वाभावेन पदत्वप्रतिषेधकामावादनेन णत्वप्रतिषेधः । अथवा पदपदं पदत्वयोग्यपरं भूतपूर्वपदं वा, एवमुत्तरपदमपि समासचरमावयवपरं तेन यथाश्रुतमपि सङ्गच्छते । तेन रोषेण भीमं मुखं यस्येति विग्रहेऽप्यदोषः । प्रणह्यते स्मेति प्राणद्धम् , ' अदुरुपसर्गे'ति णत्वम् । गोः पुरीष गोमयं 'गोः पुरीषे' इति मयट् । आद्रं च तद् गोमयं च, तेनात्र गोशब्दः पदम् , स एव व्यवधायकम, ततः परं तद्विहितस्य तद्धितप्रत्ययस्य सत्त्वात्, गोमयशब्दस्तु पदत्वेन न ग्राह्यः, 'वृत्त्यन्तोऽसषे' इति पदत्वनिषेधात् , तस्य गोर्व्यवधानान्न निषेधः, 'कवर्गकस्वरवती'ति णत्वम्॥ हनः षष्ठी, घि सप्तमी । शत्रून्हन्तीति शत्रुघ्नः । 'ब्रह्मादिभ्य' इति टकप्रत्ययः, 'गमहने' त्यलोपः, 'हनो हो नः' संज्ञायां 'पूर्वपदस्थानाम्न्यग' इति, असंज्ञायां 'कवर्गकस्वरवती'ति णत्वे प्राप्तेऽनेन निषेधः ॥ नृतेः षष्ठी, यङि ॥ नृतैच् नर्तने, भृशं पुनः पुनर्वा नृत्यति । ‘रषवर्णादिति प्राप्ते निषेधः । हरिरिव नृत्यतीत्येवंशीलो हरिणी 'अजातेः शीले' णिन्, 'पूर्वपदस्थेति णत्वम् ॥ क्षुभ्न आदिर्येषां तेषाम् ॥ आचार्यस्य भार्या, 'मातुलाचार्ये 'ति ङीः, आन् चान्तः, आचार्यानी । क्षुभ्नेति लुप्ततिनिर्देशेन धातुग्रहणं न तु यङ्लुनिवृत्त्यर्थम्, अनुबन्धनिर्देशे हि क्षोभणमित्यादौ निषेधा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy