________________
॥अथ द्वितीयाध्याये तृतीयः पादः॥
नमस्पुरसो गतेः कखपफि रः सः ॥ १॥ गतिसंज्ञयोर्नमस्पुरसोः कखपफि रः सः स्यात् । नमस्कृत्य, पुरस्कृत्य । गतेरिति किम् ? नमः कृत्वा, तिस्रः पुरः करोति ॥ तिरसो वा ॥२॥ गतेस्तिरसो रस्य कखपफि स् वा स्यात् । तिरस्कृत्य, तिरःकृत्य । गतेरित्येव : तिरः कृत्वा काष्ठं गतः ॥ पुंसः ॥३॥ पुंसः
नमश्च पुरश्च तस्य, गतेः षष्ठी, कश्च खश्व पश्च फच तस्मिन् , रः षष्ठी, सः प्रथमा ॥ अनमो नमः करणं पूर्व प्राक्काले क्त्वा, अनवः यप, साक्षादादिरिति गतिसंज्ञायां गतिकन्येति समासः, सो रुः, अनेन सः, रः कखपफयोरित्यस्यापवादः। पुरस्कृत्य, 'पुरोऽस्तमव्यय. मिति गतिसंज्ञा । गतिसंज्ञाभावे प्रत्युदाहरणम् नमः कृत्वा, गति. संज्ञाया वैकल्पिकत्वात् । तिस्रः पुरः करोति, अत्र पुर इति नाव्य. यस्य पुरसो रूपं किन्तु नगरीवाचिनः पुरशब्दस्य । नमस्पुरसः कखपफीति समानवचननिर्देशेऽपि यथासङ्ख्यमनुदेशः समानामिति न प्रवर्तते । सङ्ख्यया वचनेन च समानतायास्तत्र विवक्षितत्वात् ।। तिरसः षष्ठी, वा । गतेः कखपफि रः स इति पदानि सम्बध्यन्ते । तिरस्करणं पूर्व तिरस्कृत्य, कृगो नवेति गतिसंज्ञा, अनेन रस्य सत्वं वा, गतिसंज्ञारहितस्यापि तिरसो वा सत्वम् । पराभवेऽर्थे तिरस्कार इत्यादावपि सत्वदर्शनादिति पाणिनीयाः ॥ पुंसः षष्ठी । कखपफि रः स इत्यनुवर्तते । पुमांश्चासौ कोकिलश्चात्र पुम्स् स् , कोकिल स इति वाक्ये विभक्तिलोपे पदस्येति पुम्सः सकारलोपे पुम् कोकिल इति जाते, पुमोऽशिट्यघोष इति सूत्रेण मस्य रेफे पूर्वस्यानुस्वारानुना