SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २२८ सिद्धहेमलघुवृत्ती [ द्वितीयाध्यायस्य जाते फाल्गुन्यौ कन्ये ॥ गुरावेकश्च ॥ १२४ ।। गुरौ गौरवाहें वर्तमानस्य द्वावेकश्वार्थो बहुवद्वा स्यात् । युवां गुरू, यूयं गुरवः । एष मे पिता, एते मे पितरः ।। . इत्याचार्यश्रीहेमचन्द्रविरचितागं सिद्धहेमचन्द्राभिधानस्वो. पशशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य कारक विषयो द्वितीयपादः समाप्तः ॥ २ । २ ॥ १२४ ॥ उत्तरा च, प्रोष्ठपदा पूर्वभाद्रपदा, उत्तरभाद्रपदा च ।। गुरौ सप्तमी, एकः, च । पूर्ववदभिसम्बन्धः, गौरवाहे वचनम् ।। इति द्वितीयाध्यायस्य द्वितीयपादे कारकप्रकरणात्मकः ___ अवचूरिपरिष्कारः समाप्तः ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy