________________
२०४
सिद्धहेमलघुवृत्तौ
[ द्वितीयाध्यायस्य
कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा ॥ परिक्रयणे ॥ ६७॥ परिक्रीयते नियतकालं स्वीक्रियते येन तस्मिन्वर्चमानाच्चतुर्थी वा स्यात् । शताय शतेन वा परिक्रीतः ॥ शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः ॥ ६८॥ शक्तार्थैर्वषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय, वषडग्नये, नमोऽर्हद्भयः, स्वस्ति प्रजाभ्यः, स्वाहेन्द्राय, स्वधा पितृभ्यः ॥ पञ्चम्यपादाने ॥ ६९ ॥ अपादाने एकद्विवहौ यथासङ्ख्यं ङसिभ्यांभ्यस्लक्षणा पञ्चमी स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति ॥
सुखाभ्यां पूर्वेण विकल्पः सिद्ध एव, तदर्थार्थमत्र तब्रहणम् ॥ परिक्रयणे ॥ क्रयो धनाद्यर्पणेनात्यन्तिकस्वीकरणं तस्य समीपं परिशब्दो आचष्टे । अनियतकालात्क्रयणात्परिक्रयणस्य न्यूनकालत्वादित्याशयेनाह-नियतेति । शताय शतेन वा परिक्रीतः, अत्र करणस्यैव पक्षे चतुर्थीत्वेन भानम् ॥ शक्तोऽर्थो येषान्ते शक्तार्थाः, वषट् च नमश्च स्वस्तिश्च स्वाहाश्च स्वधाश्च ताभिः, पृथग्योगान्नवेति निवृत्तम् । स्वस्तिशब्दः क्षेमार्थः, तद्योगे आशिष्यपि परत्वान्नित्यमेव । स्वधाभिरिति तृतीययोक्तशब्दानां योगे एव चतुर्थ्यभिधानादिह न भवति, नमो जिनानामायतनेभ्यः, नात्र जिनानां नमसा योगः, नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो, न नमसा । अर्थवतो नमःशब्दस्य ग्रहणादत्रानर्थकत्वाद्वा न भवति, उपपदविभक्त्यपेक्षया कारकविभक्तेर्द्वितीयाया बलवत्त्वाद्वा न चतुर्थी । स्वयम्भुवे नमस्कृत्येत्यादौ तु नमस्कृतिलक्षणया क्रिययाऽभिप्रेयमाणत्वेन सम्प्र. दानत्वाञ्चतुर्थी । स्वयम्भुवं नमस्कृत्येत्यत्र तु क्रियाभिप्रेयत्वाविवक्षायां द्वितीयैव ॥ पञ्चमी, अपादाने ॥ पञ्चम्याः अपादानत्वशक्तिमानित्यर्थः । सा च शक्तिः प्रकृतधात्वर्थविभागाश्रयत्वसमानाधि