________________
१९२
सिद्धमलघुवृत्तौ । [ द्वितीयाध्यायस्य
कुटिला नदी || सिद्धौ तृतीया ॥ ४३ ॥ सिद्धौ फलनिष्पत्तौ द्योत्यायां कालाध्ववाचिभ्यां टाभ्यांभिस्लक्षणा तृतीया यथासहयमेकद्वि बहौ स्यात् । मासेन मासाभ्यां मासैर्वाssवश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् । सिद्धाविति किम् ? मासमधीतः आचारो नानेन गृहीतः ।। हेतुकर्तृकरणेत्थम्भूतलक्षणे ||४४|| फलसाधनयोग्यो हेतुः । कञ्चित्प्रकारमापन्नस्य चिह्नमित्थम्भूतलक्षणम् । चित्वाभावेन न द्वितीया ॥ सिद्धौ तृतीया ॥ पूर्वसूत्रमनुवर्तनीयम । नानेन गृहीत इति, व्याप्तिमात्रमत्र गम्यते न फलप्राप्तिः, अत्र सिद्धिः क्रियाया एव न तु द्रव्यगुणयोस्तयोः सिद्धरूपत्वात्, 'कालाध्वनोर्व्याप्तावि' त्यस्यापवादः ॥ हेतुश्च कर्ता च करणञ्चेत्थम्भू तलक्षणञ्च तस्मिन् ।। गौणान्नान्नस्तृतीयेति च वर्तते । हेतुरिह लौकिको ग्राह्यो न तु कर्तृप्रयोजकरूपस्तस्य कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः,कारणञ्च फलसाधनयोग्य मेव । एवञ्च फलसाधनयोग्यो हेतु:,
1
"
9
लौकिकहेतोरपि करणत्वादेव तृतीयासिद्धौ किंमनेनेति चेन्न, द्रव्यगुणक्रियानिरूपितं निर्व्यापारसव्यापारवृत्ति च हेतुत्वम्, क्रियामात्रनिरूपितं व्यापारवद्वृत्ति च करणत्वमिति तयोर्लक्षणभेदात् । ननु हेतुत्वस्य करणत्वनियतत्वाभावेन हेतौ तृतीयाविधानत्यावश्यकत्वेऽपि करणत्वस्य हेतुत्वनियतत्वात् हेतुतृतीययैव करणस्यापि तृतीयासिद्धौ किं करणग्रहणेनेति चेन्न हेतुतृतीयावाच्य हेतुत्वशक्तेः करणतृतीया. वाच्यकरणत्वशक्तेश्च घटत्व पृथिवीत्वयोरिव परस्परं भिन्नतया तत्तच्छक्तिप्रकारकबोधार्थमुभयोरावश्यकत्वात् धनेन कुलमित्यादौ धनादीनां कुलमकुर्वतामपि योग्यतामात्रेण हेतुत्वात्तृतीया । इदं निर्व्यापारवृत्तिहेतोरुदाहरणम् । क्वचित्फलस्यापि हेतुत्वादन्नेन वसतीत्यादौ वसनक्रियाफलस्यान्नादेर्योग्यत्वाद्धेतुत्वप्रयुक्ता तृतीया । कर्तरि तृती याया उदाहरणं चैत्रेण कृतम्, करणे यथा दात्रेण लुनाति, इत्थं
·