________________
द्वितीयपाद: ]
अवचूरिपरिष्कारसहितायाम् ।
१८९
तारः || कर्म्मणि ॥ ४० ॥ नाम्नः कर्म्मणि द्वितीया स्यात् । कटं
"
त्कृष्टसम्बन्धस्यापेक्षणक्रियाजनकत्वमनुना द्योत्यते । उमां कीर्ति अततीति ' पादाच्चात्य जिन्यामि' ति इः णित्, यद्वा उमा कीर्तिः स्वातिरिवोज्ज्वला यस्य, यद्वा उमा माता स्वातिः पिता तयोः पुत्रोऽप्युमास्वातिः । एवमनु मल्लवादिनं तार्किकाः, उप जिनभद्रक्षमाश्रमणं व्याख्यातार इत्यपि, तेभ्योऽन्ये हीना इत्यर्थः । उत्कृष्टार्थे वर्तमानादेव नाम्नो द्वितीयाविधानादपकृष्टे द्वितीया न भवति ॥ कर्मणि ॥ कटं करोति निर्वर्त्य कर्म, तण्डुलानिति विकार्यं कर्म, रविमिति प्राप्यं कर्म । अजां नयति ग्राममित्यत्राजायाः क्रियापेक्षं गौणं कर्मत्वम् । गां दोग्धि पय इत्यपादानस्याविवक्षायां गोः कर्मत्वं मुख्यकर्मसिद्धये गवादेः क्रियाव्याप्यत्वात् । इयञ्च कर्मणि द्वितीया आख्यातकृत्तद्धितप्रत्ययसमासैरनभिहिते कर्मणि भवति, अभिहितेऽर्थे प्रयोजनाभावेन शब्दप्रयोगाभावात् तेन क्रियते कटः, कृतः कटः, शत्यः पटः, आरूढवानरो वृक्ष इत्यादौ न द्वितीया, आख्यातादिभिः कर्मण उक्तत्वात् । ननु भीष्ममुदारं दर्शनीयं कटं करोतीत्यादौ भीष्मादिपदोत्तरं द्वितीया न स्यात्, भीष्मादिविशेषणविशिष्टकटनिष्ठस्य क्रिययाऽऽप्तुमिष्यमाणत्वेन कर्मत्वस्य विशेष्यात्कटादुत्पन्नया द्वितीयया गतार्थत्वेन विशेषणाद्भीष्मादिभ्यो द्वितीया न स्यात्, प्रधानगतकर्मत्वोक्तौ तद्व्यतिरिक्तं विशिष्टगतमपि तदुक्तमेवेति चेन्मैवम्, कटत्वविशिष्टकट निष्ठकर्मत्वस्योक्तावपि भीष्मत्वादिगुणविशिष्टकनिष्ठ कर्मत्वस्य प्रतिपिपादयिषितस्यानुक्तत्वेन भीष्मादिपदात्तस्या आवश्यकत्वात् । यथा हि सामान्याभिधायी शब्दः सतोऽपि तद्गतान्गुणान्नेष्टे प्रतिपादयितुमिति तत्प्रतिपादनाय पृथक् तद्वाचक।ः शब्दाः प्रयुज्यन्ते तथैव कटनिष्ठद्वितीयया न तद्गुणगतं कर्मत्वमभिधातुं शक्यमिति तेभ्यो द्वितीयापि भविष्यति । विशिष्टस्य कर्मत्वे
I