SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७८ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य स्पृहेाप्यं वा ॥ २६ ॥ स्पृहेाप्यं वा सम्प्रदानं स्यात् । पुष्येभ्यः पुष्पाणि वा स्पृहयति ॥ क्रुद्रुहेासूयार्थैर्य प्रति कोपः ॥ २७ ॥ क्रुधाद्यर्थैर्द्धातुभिर्योगे, यं प्रति कोपस्तत्सम्प्रदान स्यात् । मैत्राय क्रुध्यति, द्रुह्यति, ईर्ण्यत्यसूयति वा । यं प्रतीति किम् ? मनसा क्रुध्यति । कोप इति किम् ? शिष्यस्य कुप्यति विनकथयन्तमनुमन्यमानोऽनिराकुद्धन्वा राजा सम्प्रदानं भवति । एवं पत्ये शेते इत्यत्र शयनक्रियां करणभूतामनिराकुर्वन्ननुमन्यमानो वा पतिः सम्प्रदानं भवति । न चाजां नयति ग्राममित्यत्रापि नयतिक्रियाकर्मभूताजाभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानत्वापत्तिरिति वाच्यम् , यमभिसम्बध्यते इत्युक्त्या यमिति निर्दिष्टस्य शेषित्वं कर्मणेति निर्दिष्टस्य शेषत्वं लभ्यते, प्रामस्य चाजां प्रति शेषित्वं नास्ति, अजासंयुक्तो ग्रामो भवत्वित्युद्देश्याभावात् , किन्त्वजा ग्रामसम्बद्धा भवत्वित्येवेच्छा भवति, तथा चोद्देश्यत्वमजाया एव न तु ग्रामस्य । शेषित्वमुद्देश्यत्वं शेषत्वमप्रधानत्वम् ।। स्पृहेः षष्ठी; व्याप्यम् , वा। सम्प्रदानमित्यनुवर्तते । पुष्पेभ्य इत्यत्र कर्तुः स्पृहादिक्रियाव्याप्यत्वा. त्पुष्पाणां नित्यं कर्मसंज्ञायां प्राप्तायां पक्षे सम्प्रदानसंज्ञा विधीयते, यदा च सम्प्रदानसंज्ञा तदा धातोरकर्मकत्वाद्भावे प्रत्यया भवन्ति ॥ क्रुध् च द्रुहश्चर्ष्या चाव्या च, ताः अर्थो येषान्तैः, यम् , प्रति, कोपः ॥ अनुवृत्तिः पूर्ववत् । क्रोधोऽमर्षः, वधाद्यनुकूलव्यापारजनकश्चित्तवृत्तिविशेषः, द्रोहोऽपचिकीर्षा, दुःखजनकक्रियारूपापका. रजनकश्चित्तवृत्तिविशेषः, ईर्ष्या परसम्पत्तौ चेतसो व्यारोषोऽक्षमा वा, उत्कर्षविरोधिधर्मारोपानुकूलव्यापारजनकश्चित्तवृत्तिविशेषः, गुणेषु दोषाविष्करणमसूया शौचाचारादिगुणविषये दम्भादिकृतत्वरूपदोषा. रोपानुकूलश्चित्तवृत्तिविशेषः । कोपपूर्वकाणां सर्वेषां ग्रहणार्थं यं प्रति कोप इत्युक्तं तेन भार्यामीर्घ्यतीत्यादौ कोपकारणकेाया भार्यायाम.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy