SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १५६ सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य पचन्ती ॥ दिव औः सौ ॥११७ ॥ दिवः सौ परे औः स्यात् । द्यौः ॥ उः पदान्तेऽनूत् ॥ ११८॥ पदान्तस्य दिव उः स्यात् । अनूतू , स तु दीर्घो न स्यात् । धुभ्याम् , धुषु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपशशब्दानुशासनलघुवृत्तौ द्वितीयस्थाध्यायस्य प्रथमः - पादः समाप्तः ॥२ । १ । ११८ ॥ त्यादौ लुगस्यादेत्यपदे इति लोपस्य समानानामिति दीर्घस्य च वर्णमात्राश्रयत्वेनान्तरङ्गत्वात्पूर्वमेव कृते अतुरवर्णात्परत्वाभावेऽपि लोपदीर्घाभ्यां पूर्वमेवानेनान्तादेशः।। श्यश्च शक् च तस्मात् ।। अन्तोऽतुरीङयोरित्यनुवर्तन्ते । दीव्यतीति दीव्यन्ती, पचतीति पचन्ती, शतृप्रत्ययः, श्यः शव च । अधातूदृदित इति डीः । अथवा क्लीबे औरीः । अनेनान्तादेशः, लुगस्यादेत्यपदे । दिवः षष्ठी, औः प्रथमा, सौ। 'षष्ठयान्त्यस्य', दिव सि, अनेन वस्य औ, यत्वं विसर्गः । अत्रौकारस्य स्थानिवद्भावेन व्यञ्जनत्वाद्दीर्घडयाबित्यनेन यद्यपि सेर्लोपः प्राप्तस्तथापि वर्णविधौ स्थानिवद्भावनिषेधाल्लोपो न । स्थानिवर्णाश्रयेण यत्कार्य भवति स वर्णविधिरुच्यते । सोऽयं वर्णविधिर्वर्णात्परस्य विधिः, वर्णे परतो विधिः, वर्णस्य स्थाने विधिः, वर्णेन विधिः, अप्रधानवर्णाश्रयो वा विधिरिति समासभेदाद्भवति । अत्र सर्वत्र चावर्णविधाविति प्रतिषेधो भवति । प्रकृते वर्णात्परस्य विधिः प्राप्तः, स प्रतिपिद्धः ।। अत्राव्युत्पन्नस्य दिवो ग्रहणं न तु दिवू क्रीडायामिति धातोः, 'निरनुबन्धग्रहणे न सानुबन्धस्येति न्यायात्तेनार्दीव्यतीत्यक्षरित्यादौ न भवति ।। उः प्रथमा, पदान्ते, न ऊदनूत्प्रथमा ।। दिवः इति वर्तते । धुभ्यामिति, अनेन वस्य उयंत्वम् । अद्यौधौर्भवति, विः प्रत्ययः, अप्रयोगीत् , अव्ययस्य, दीर्घश्वियङिति दीर्घ प्राप्तेऽत्रानूदिति विधानात्प्रतिषेधः ।। इति द्वितीयाध्याये प्रथमपादस्यावरिपरिष्कारः समाप्तः ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy