________________
प्रथमपादः ] अवचूरिपरिष्कारसंहितायाम् । १४७ भ्रष्टा, धानाभृट्। व्रष्टा, मूलवृट्। परिबाट। लेष्टा, प्रष्टा, शब्दप्राट् । यजादिसाहचर्याच्छोऽपि धातोरेव स्यात् । इह मा भूत् , निज्भ्याम् । चज इत्येव ? वृक्षवृश्चमाचष्टे वृक्षव् ॥ संयोगस्यादौ स्कोलक् ॥ ८८ ॥ धुट्प्रत्यये पदान्ते च संयोगादिस्थयोः स्कोर्लक् स्यात् । लग्नः, साधुलक, वृक्णः, मूलवृट् , तष्टः, काष्ठतः ।। पदस्य ॥८९।। 'पदस्य संयोगान्तस्य लुक् स्यात् । पुमान् , पुंभिः, महान् । पदस्येति किम् ? स्कन्वा ॥ रात्सः ॥ ९० ॥ पदस्य संयोगान्तस्य यो रस्ततः परस्य सस्यैव लुक् स्यात् । चिकीः, कटचिकीः। स एवेति
शकारोऽत्र सूत्रे गृह्यते । निशाभ्यां अत्र मासनिशासनस्येत्यन्तलुकि धुटस्तृतीयः, शस्य जः, जस्य तु परे गत्वेऽसत्त्वाच्चजः कंगमिति गत्वं न भवति। पाणिनीये तु निड्भ्यामिति षत्वमिष्यते । वृक्षविति व्रश्चधातोः सद्भावेऽपि चकारो नास्ति । संयोगस्य, आदौ, स् च क्.च स्को तयोः षष्ठी, लुक् ।। धुट्पदान्त इत्यायाति । वैयाकरणसम्प्रदायाद्वयञ्जनैरानन्तर्य संयोगः । ओलस्जैङ् लजायां क्तप्रत्ययः, 'सूयत्याद्योदितः' तस्य नः, चजः कगमनेन सलुक् । साधु लज्जत इति साधुलक् । मूलं व्रश्चतीति मूलवृद्, काष्ठानि तक्ष्णोत्तीति काष्ठतट् कलोपः ।। पदस्य ॥ संयोगस्य लुगित्यनुवर्तते । पुंभिरनेन सकारलोपः, महानित्यत्र तु तकारलोपः । स्कन्दंगतिशोषणयोः । त्वाप्रत्यये सति दलोपो न ॥ रात्पश्चमी, सः षष्ठी ।। संयोगस्य, लुक्, पदस्येत्यनुवर्तते । पूर्वसूत्रेण सिद्ध नियमार्थमिदम् । चिकीर्षतीति चिकी:, सिलोपेऽनेन सलोप: पत्वस्य परेऽसत्त्वात् । ऊर्जयतीति ऊ । न्युपसर्गान्मृजेर्दिवि दिव्लोपे षत्वे डत्वे टत्वे न्यमार्ट, अत्र कटयोर्न लोपः, रात्सस्यैव लुग्नियमात् । ' पुंवदि 'त्यादिनिर्देशाद्रादेव सस्य लुगिति न विपरीतनियमः । असदधिकारो निवृत्तः ।। नाम्नः पष्ठी, नः षष्ठी, न हन् अहन् तस्य ।। पदस्य लुगित्यनुवर्तेते। पदस्य