SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४४ लियमलघुवृत्तौ . [ द्वितीयाध्यायस्य विहितविशेषणं किम् ? ज्ञानभुत्त्वम् ॥ नाम्यन्तात् परोक्षाचत. न्याशिषो धो ढः॥ ८० ॥ रान्तान्नाम्यन्ताच धातोः परासां परोक्षाद्यतन्याशिषां धो ढः स्यात् । तुष्टुढ़े, अती?म् , चेषीढम् , तीढिम् । न म्यन्तादिति किम् ? अपग्ध्वम् , आसिध्वम् ॥ हान्त. स्थाञ्जीड्भ्यां वा ॥ ८१ ॥ हादन्तस्थायाश्च परात् मेरिटश्च परासां परोक्षाद्यतन्याशिषां धो ढ् वा स्यात् । अग्राहिदम् , अग्राहिध्वम् , नाम्नो विहितो न तु धातोः, अत्र अध इतिवर्जनेन शुद्धधातोरेव विवक्षिततया · क्विबन्ता धातुत्वं नोज्झन्ती'ति न्यायाश्रयणेऽपि धो न भवति ॥ र च नामी च न मिनौ तावन्ते यस्यासौ र्नाम्यन्तस्तस्मात् , परोक्षा चाद्यतनी चाशीश्च तस्य, धः षष्ठी ढः प्रथमा । आक्षिप्तधातो मीति। विशेषणात्तदन्तविधिलाभेऽप्यन्तग्रहणं सुखार्थम् । स्तुधातोः परोक्षायां ध्वे परे द्वित्वे आद्यसलोपे षत्वे ष्टुत्वे चानेन धस्य ढत्वे तुष्टुढे । तृधातोरद्यतन्यां ध्वम्यडागमे सिचि च तल्लोपे ऋतः इरि दीर्घेऽनेन ढे अतीर्द्धम् । चेषीढमिति चिधातोराशिंषस्ती(ढमिति च तृधातोराशिषि रूपम्। अपग्ध्वमित्यत्र न नाम्यन्तात्परो ध्वः, आसिध्वमित्यत्र तु नाम्यन्ताद् ध्वस्य परत्वेऽपि नाम्यन्तादिति धातोर्विशेषणत्वेन नाम्यन्तधातुत्वाभावान्न ढः॥ हश्चान्तस्था च तस्मात् , जिश्व इट् च ताभ्याम् , वा ॥ परोक्षाद्यतन्याशिषो धो ढ इत्यनुवर्तन्ते । वचनभेदो यथासङ्घयनिवृत्त्यर्थः । अग्राहिदमत्र हकारात् बिटः परस्थाद्यतनीधकारस्य वा ढः । ग्राहिषीढमित्याशिषो रूपम् । अनायिदमित्यन्तस्थायाः बेः परस्याद्यतनी धस्य वा ढः । अकारिदमिति इटः । जगृहिढे इत्यादि परोक्षायाः । बिटः स्वतन्त्रत्वात् , इटस्तु प्रत्ययावयवत्वेन प्रत्ययत्वात् , धातोनाम्यन्तत्वाभावे पूर्वेण ढस्याप्राप्तौ विकल्पार्थमिदं सूत्रम् ॥ हःषष्ठी, धुर् च पदान्तश्च तस्मिन् । ढ इति वर्तते । तृचि परे लिङ्धातोर्हस्यानेन ढः। मधुलेढीति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy