SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Re सिमलgeet [ द्वितीयाध्यायस्य पदान्त इति किम् ? गिरः, लुवः ॥ न यि तद्धिते ॥ ६५ ॥ यादौ तद्धिते परे यौ व तयोः परयोर्नामिनो दीर्घो न स्यात्, धुर्यः । यीति किम् ? गीर्वत् । तद्धित इति किम् ? गीर्यति, गीर्यते ॥ कुरुच्छुरः ।। ६६ || कुरुच्छुरोर्नामिनो रे परे दीर्घो न स्यात् । कुर्यात्, छुर्यात् । कुवित्युकारः किम् ? कुरुत् शब्दे - कुर्यात् ॥ मो नो स्वोश्च ॥ ६७ ॥ मन्तस्य धातोरन्तस्य पदान्तस्थस्य स्वोश्व 6 दीर्घः ॥ न, यि सप्तमी, तद्धिते ॥ नामिनो दीर्घो र्वोरित्यनुवर्तन्ते । धुरं वहतीति धुर्य, : ' धुरो यैयणि 'ति यप्रत्ययः ॥ अत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदान्तत्वे दीर्घे प्राप्तेऽनेन निषेधः । गीरिव गीर्वत् 'स्यादेरिवे' इति वत्प्रत्ययः, पदान्त ' इति दीर्घः । गिरमिच्छति, " अमान्ययात् क्यन्प्रत्ययः गीर्यति, गीरिवाचरति, क्यङ्प्रत्ययः गीर्यते । ये इत्यकृत्वा यीति व्यञ्जनमात्रोपादानान्निरनुबन्धसानुबन्धयोर्ग्रहणम्, अकारसहितस्योपादाने तु निरनुबन्धयप्रत्ययस्य सम्भवा निरनुबन्धग्रहणे न सानुबन्धकस्ये 'ति न्यायेन सानुबन्धस्य यादेः प्रत्ययस्य ग्रहणं न स्यादत एतन्यायशङ्कया सानुबन्धस्यापि यकारस्य ग्रहणार्थं ये इति न कृतम्, अत एवोक्तन्यायस्याभ्युपगमः सूचितः ॥ कुरुव छु तस्य । नामिनो दीर्घो नेति पदानि सम्ब ध्यन्ते । डुकृंग् करणे, सप्तमीयात्प्रत्ययः, 'कृग्तनादेरु; ' ' नामिनो गुणः ', ' अतः शित्युदि 'ति उः ' कगो यि चे 'त्युकारलोपः । ' स्वादे 'रिति दीर्घे प्राप्तेऽनेन निषेधः ॥ मः षष्ठी, नः प्रथमा, म् च व् च म्वौ तयोश्च ॥ भ्वादेरिति वर्तते । चकारेण पदान्ते इत्यस्य समुच्चयः । म इति पदान्त इति च भ्वादेर्विशेषणम् । प्रशाम्यतीति प्रशान् । सिलोपेऽनेन मस्य नः । अस्यासिद्धत्वा ' नाम्नो नोsनह' इति नलोपो न । कुटिलं गच्छामीति जङ्गन्मि । अत्र नकारस्य चरितार्थत्वात्प्रज्ञा नित्यादौ विधानसामर्थ्यान्नस्य लोपो नेति नाशङ्कनीयम् ॥ क्वस् चासौ सू च कस्सू, स्रंस् च ध्वंस् च कर " 6
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy