SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १३४ : सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य न्तौ वस्वौ । स्यादाविति किम् ! लुलुवुः ॥ किवृत्तेरसुधियस्तो ॥ ५८ ॥ क्विबन्तेनैव या वृत्तिम्समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य, स्वरादौ स्यादौ परे तो य व इत्येतो स्याताम् । उन्न्यौ, ग्रामण्यो, सुल्वः, खलप्वः । क्विबिति किम् ? परमौ नियो परमनियो । वृत्तेरिति किम् ! नियो कुलस्य । असुधिय इति किम् ? सुधियः ॥ हन्पुनर्वर्षाकारैर्भुवः ।। ५९ ।। दृनादि 'इवर्णादेरस्वे स्वर' इत्यनेनापि सिद्ध्येत् , परन्तु ' वर्णात् प्राकृतमिति न्यायात्परत्वा 'चेवर्णादेरि 'ति वत्वं बाधित्वा ' धातोरिवर्णोवर्णस्येत्यनेन उवेव प्रवर्तते, तद्वाधनार्थमिदं सूत्रम् , यदि च गौणमुख्यन्यायोऽत्र प्रवर्तेत तदा ' धातोरि 'त्यस्याप्राप्त्या तदाधनार्थमिदं सूत्रं न कुर्यादिति ॥ विपा वृत्तिः किवृत्तिस्तस्याः, न सुधीः असुधीस्तस्यास्तौ प्रथमा ॥धातोरिव!वर्णस्य, स्यादौ, स्वरे, प्रत्यय, इत्यभिसम्बध्यन्ते । वृत्तेरसुधियस्ताविति वृत्तिस्थधातोः स्यादौ परे कार्यविधानात् केवलधातोवृत्त्यसम्भवाद्वृत्तिग्रहणादेव विपो लाभे किब्ग्रहणमवधारणार्थम् । अत एवोक्तं विवन्तेनैव या वृत्तिरिति । उन्यौ, प्रामण्यो, सुल्वः, खलप्वः, एषु विभक्त्युत्पत्तेः पूर्वमेव क्विवन्तेन समासः । परमौ च तो नियौ चेति परमनियो, अत्र स्याद्यन्तेन कर्मधारयः, न तु किबन्तेन समासः । सुधिय इति, सुष्ठु ध्यायत इति क्विब्वृत्तावपि सुधीवर्जनान्न यत्वम् ।। हुन् च पुनश्च, वर्ष च कारश्च तैः, भुवः षष्ठी ॥ किवृत्तेः, उवर्णस्य, स्यादौ, स्वरे, प्रत्यय, इति वर्तन्ते । हन् हिंसन् भवत इति इन्भ्वौ, पुनर्भवत इति पुनवौं, वर्षासु भवन्तीति वर्षाभ्वः, राजलभ्यो भागः कारः, कारेषु कारैर्वा भवन्तीति कारभ्वः । दायकग्राह
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy