________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । १२९ किम् ? किंपश्य, किन्तराम् । त्यदामित्येव ? प्रिय किमौ ॥ आद्वेरः ।। ॥४१॥ द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे अः स्यात् । स्यः, त्यौ, द्वौ, ततः। त्यदामित्येव ? अतितदौ ।। तः सौ सः ॥ ४२ ॥ आद्वेस्त्यदां सौ परे तः सः स्यात् । स्यः, स्या, सः, सा, एषा । त्यदामित्येव ? प्रियत्यत् ॥ अदसो दः सेस्तु डौ ॥ ४३ ॥ त्यदां सौ परेऽदसो दः सः स्यात् , सेस्तु डौ । असो, असकौ, हे असौ ! हे असकौ !। त्यदामित्येव ? अत्यदाः ॥ असुको वाऽकि ॥ ४४ ॥ त्यदां सौ परेऽदसोऽकि सत्यसुको वा स्यात् ।
ग्राह्याः । तदुत्तरेषु तरबादिप्रत्ययेषु परतो न भवति, यथा किन्तरामित्यादि ॥ आ अव्ययम् , द्वेः पञ्चमी, अः प्रथमा ॥ त्यदाम् , स्यादौ, तसादाविति वर्तन्ते । त्यद् स इत्यत्रानेन दकारस्याकारे, 'लुगस्ये'त्यकारलोपे, तः सौ सकारे रुत्वविसर्गयोः स्य इति रूपम् | तत इति तस्युदाहरणम् ॥ तः षष्ठी, सौ, सं: प्रथमा ॥ त्यदाम् , आवरित्यनुवर्तेते । एतच्छब्दात्स्त्रीत्वविवक्षाया · माद्वेर' इत्यकारे, अलोपे ' आदि ' त्यनेन आपि, दीर्घ ततः सिविभक्तावनेन तकारस्य सकारे ' नाम्यन्तस्थे 'ति षत्वे, ' दीर्घड्याबि 'ति सिलोपे एषा इति रूपम् ॥ अदसः षष्ठी, दः षष्ठी, सेः षष्ठी, तु, डौ प्रथमा ॥ त्यदाम् , सौ, सः, इति वर्तन्ते । अदस् स् इति स्थितेऽनेन से वादेशे दकारस्य सत्वे, ‘डित्यन्त्ये 'त्यस्लोपे असौ, डकारस्य सत्त्वविधानसामर्थ्यादन्त्यस्वरादिलोपानन्तर · माद्वेर' इति न प्रवर्तते । ह्रस्वोऽसौ असको। अमुमतिक्रान्तो योऽसौ अत्यदाः, ' अभ्वादे' रिति दीर्घः, त्यदादिसम्बन्धित्वाभावान्न सेडौँ ॥ असुकः प्रथमा, वा, अकि सप्तमी ॥ त्यदाम् , सौ, अदस इत्येतेषामनुवृत्तिः ॥ मः प्रथमा, अवर्णस्य ॥ त्यदामदसो द इत्य.