SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १२८ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यापस्य मियं पुस्त्रियोः सौ॥३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासङ्ख्यमयमियमौ स्याताम् । अयं ना, इयं स्त्री । त्यदामित्येव ? अतीदं ना स्त्री वा !! दो मः स्यादौ ॥ ३९ ॥ त्यदां स्यादौ परे इदमो दो मः स्यात् । इमौ, परमेमो, इमकाभ्याम् । त्यदामित्येव ? प्रियेदमौ ।। किमः कस्तसादौ च ॥ ४० ॥ त्यदां स्यादौ तसादौ च प्रत्यये परे किमः कः स्यात् । कः, साकोऽपि कः । कदा, कर्हि । तसादौ चेति च अयमियम् , पुमांश्च स्त्री च पुंत्रियौ तयोः, सौ॥ त्यदामिदम इत्यनुवर्तेते ॥ परमश्चासौ अयश्च परमायम् , अत्र स्यादिपुल्लिङ्गापेक्षत्वेनायमादेशस्य बहिरङ्गत्वादन्तरङ्गं 'अवर्णस्येवर्णादिने ' त्येत्वरूपं सन्धि. कार्य स्यात् , ततश्चोभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभागि'ति न्यायादेकारस्येदंशब्दसम्बन्धित्वे एकदेशविकृतन्यायेनानन्यत्वादेदमित्यस्यायमादेशे परमय मिति रूपं स्यात् , पूर्वपदसम्बन्धित्वे च दमित्यस्यैवावयवे समुदायोपचारेणेदंरूपत्वव्यपदेशादयमादेशे परमेऽयमिति रूपं स्यात्, द्वैधाऽपि चानिष्टापत्तिरेवश्च 'पूर्व पूर्वोत्तरपदयोः कार्य कार्यम् , पश्चात्सन्धिकार्यमिति न्यायेन बहिरङ्गेऽप्ययमादेशे प्रथम कृते ततश्च ‘समानानामि 'ति सन्धिकार्य भवति, ततः परमायमिति सिद्धम् । साकोऽप्ययमादेशः प्रवर्तते ॥दः षष्ठी, मः प्रथमा स्यादौ । पूर्ववदनुवर्तनम् । स्याद्यधिकारे स्यादावित्युपादानात्स्यादिरेवानुवर्तते, न तु किश्चित्तद्विशेषणम् । परमौ च तौ इमौ परमे मौ । प्रियोऽयं ययोस्तौ प्रियेदमौ,नात्र दस्य मः त्यदादिसम्बन्धिस्यादिपरत्वाभावात् ।। किमः षष्ठी, कः प्रथमा, तस् आदिर्यस्य तस्मिन् , च ॥ त्यदाम् , स्यादावित्यनुवर्तेते । कदेति, तसादावुदाहरणं, तसन्तन्तु नोदाहृतम् , निपातनात्कुत इति भावात् । तथाप्यत्र जसादाविति ग्रहणमुत्तरार्थम् । 'किं यत्र सर्वे कान्ये 'ति दाप्रत्यये, कदा । कस्मिन्ननद्यतने काले कर्हि । तसादावित्यत्राऽऽदिशब्दस्य व्यवस्थावाचित्वेन तसादयस्थमवसाना
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy