SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ प्रथमाध्यायस्य अनकारान्तस्य नपुंसकस्य स्यमोहूंप् स्यात् । कर्तृ, पयः ॥ जरसो वा ॥ ६० ।। जरसन्तस्य नपुंसकस्य स्यमोर्लुब्वा स्यात् । अतिजरः, अतिजरसम् , अतिजरम् ।। नामिनो लुग्वा ॥ ६१ ॥ नाम्यन्तस्य नपुंसकस्य स्यमो ग्वा स्यात् । हे वारे !, हे वारि !। प्रियतिस, प्रियत्रि कुलम् ॥ वाऽन्यतः पुमांष्टादौ स्वरे ॥ ६२ ॥ अन्यतो विशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद्वा स्यात् । विश्राम्यतीत्यर्थकेन न्यायेन वर्णत्वेनाकारसदृशोऽकारभिन्नश्च वर्णो ग्राह्यस्तादृशाश्चाकारेण भिन्नाः सर्वे स्वराः सर्वे व्यञ्जनाश्च ततः परस्य स्यमोहूंप् भवति । स्वराभिप्रायेणोदाहरणं कर्तृ, व्यञ्जनाभिप्रायेणोदा. हरणं पयः ॥ जरसः षष्ठी वा ॥ नपुंसकस्य स्यमोटुंबित्येतेषामनुवृत्तिस्तदन्तविधिश्च । जरामतिक्रान्तं यत्कुलं तदतिजरः, 'क्लीवे' द्वस्वः, ' अतः स्यमोऽम् ' ' जराया जरस्वा', अनेन वा लुप् ।। नामिनः षष्ठी, लुग्, वा ॥ नपुंसकस्य स्यमोरित्यनुवर्तते तदन्तविधिश्च । वारिशब्दात् सम्बोधने सिप्रत्ययेऽनेन सूत्रेण से कि तस्य च स्थानिवद्भावेन तन्निमित्तः 'हूस्वस्य गुणः ' इति गुणःहे वारे ! पक्षे ' अनतो लुबि 'ति सेलपि तन्निमित्तगुणाभावे हे वारि । प्रियाः तिस्रः यस्य तदिति विग्रहे, प्रिया जस् , त्रि जसिति स्थिते, 'लुबन्तरङ्गेभ्यः' इति न्यायेन तिस्रादेशेऽकृते एव विभक्तिलोपे ' परतः स्त्री पुंवदि 'ति प्रियशब्दस्य पुंवद्भावे समासात् सिप्रत्यये तस्याऽनेन सूत्रेण वा लुकि, तन्निमित्तकतिस्रादेशाभावे प्रियत्रीति रूपम् , पक्षे ' अनतो लुबि 'ति लुपि तन्निमित्तकार्यस्य भावात् , ' त्रिचतुरः' इत्यनेन तिस्रादेशे प्रियतिसृ इति रूपम् । यद्यप्यत्र समासघटकस्त्रिशब्दो निरर्थकत्वेन न स्त्रीत्वे वर्तते, तथापि भूतपूर्वगत्या स्त्रियां वर्तमानत्वादादेशः ॥ वा, अन्यस्मादित्यन्यतः, पुमान् , टा आदिर्यस्य स तस्मिन् , स्वरे ॥ नपुंसकस्य, नामिन इति विभक्तिविपरिणामेना
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy