SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवचूरिपरिष्कारसहितायाम् । , 1 स्युः । श्रियै, श्रिये । श्रियाः श्रियः २ । श्रियाम्, श्रियि । अतिश्रियै, अतिश्रिये, पुंसे स्त्रियै वा । भ्रुवै, भ्रुवे । भ्रुवाः, भ्रुवः । भ्रुवाः, भ्रुवः भ्रुवाम्, भ्रुवि । अतिभ्रुवै, अतिभ्रुवे, पुंसे स्त्रियै वा । इयुव इति किम् ? आध्यै । अस्त्रिया इति किम् ? स्त्रियै ॥ आमो नाम्वा ॥ ॥ ३१ ॥ इयुबो स्थानिभ्यां स्त्रीदूदन्ताभ्यां परस्य आमो नाम् वा स्यात्, न तु स्त्रियाः । श्रीणाम्, श्रियाम् । भ्रूणाम्, भ्रुवाम् | 1 ८७ । , लभ्यते श्रिग् सेवायाम, श्रयति पुण्यकर्म्माणमिति श्रीः, 'दिद्युददुबे 'ति श्रीनिपातः श्रीडे इत्यादौ ' संयोगादि 'ति इयो योग्येवर्णसद्भावेनानेन सूत्रेण विकल्पतो दैकृते इयादेशे च श्रियै, पक्षे केवलमियादेशे श्रिये, इति रूपद्वयम् । समासार्थस्य पुंस्त्वे वा सूत्रमिदं प्रवर्तते इति मत्वाऽऽह - अतिश्रियै अतिश्रिये पुंसे स्त्रियै वेति । श्रियमतिक्रान्तोऽतिक्रान्ता वाऽसावतिश्री स्तस्मे तस्यै वा । भ्रुवमतिक्रान्तोऽतिक्रान्ता वाऽसावित्यतिभ्रूः तस्मै तस्यै वा ' भ्ररनोरित्युव् । ध्यै चिन्तायाम्, आध्यायतीत्येवंशीला आधीः, नित्यस्त्रीलिङ्गोऽयं शब्दः पदान्तरं विनाऽपि स्त्रियां वर्तमानत्वं स्त्रीत्वमिति लक्षणाश्रयणात् । 'दिद्युदद्रिः ' क्वि, अत्रेकारस्येयुस्थानित्वाभावात् 'स्त्रीदूत' इति दै, 'किवृत्तेरि 'ति यत्वम्, यद्यप्यसावीकारः इयस्थान्येव तत्प्राप्तौ क्विव्वृत्तेरि 'ति यत्वस्य भावात्, तथा चेयुवस्थानत्वाद्वा दायादयः प्रसज्यन्ते, तथापि बाधकाविषययोरियुवोः स्थानिनोर्ग्रहणान्न वा दायादयः | अस्त्रिया इति निर्देशात् परादपि इयुव्यत्वादिकार्यात्प्रागेव स्त्रीदाश्रितं कार्यं भवति तेन स्त्रियै स्त्रीणां भ्रूणां आध्यै इत्यादि सिद्धम् | अन्यथा प्रथममेव इयुवादेशे दैदासादयो न स्युः ॥ आमः षष्ठी, नाम् वा ॥ स्वीदूतः इयुत्रोऽखियाः इत्यनुवर्तन्ते स्पष्टम् ॥ 6 ', ह्रस्वश्च आप् च ह्रस्वाप् तस्मात् च, आमो नामित्यनुवर्त्तते । चशब्देन स्त्रीदूत इति गृह्यते, अत एव तस्य चाऽनुकृष्टत्वान्नोत्तरसूत्रेष्वनु
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy