________________
७२
सिद्धमलघुवृत्तौ
[ प्रथमाध्यायस्य
न्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तल्लूनम् भवाल्लुनाति ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥
"
निरनुनासिकस्य स्थाने निरनुनासिकस्य, सानुनासिकस्य स्थाने सानुनासिकस्य च लक्ष्य प्राप्तिर्भविष्यतीति लाविति द्विवचनं निरर्थकं तथाप्यन्यत्रानुनासिकस्यापि स्थानेऽननुनासिको भवतीति सूचनार्थ द्विवचनम्, तेन अष्टन् शब्दे ' वाष्टनः स्यादौ ' इति सूत्रेण कारस्य स्थाने निरनुनासिकः आकारो भवति ॥
॥ इति प्रथमाध्याये तृतीयपादस्यावचूरिपरिष्कारः समाप्तः ॥