SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७२ सिद्धमलघुवृत्तौ [ प्रथमाध्यायस्य न्तस्थस्य तवर्गस्य ले परे लौ स्याताम् । तल्लूनम् भवाल्लुनाति ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥ " निरनुनासिकस्य स्थाने निरनुनासिकस्य, सानुनासिकस्य स्थाने सानुनासिकस्य च लक्ष्य प्राप्तिर्भविष्यतीति लाविति द्विवचनं निरर्थकं तथाप्यन्यत्रानुनासिकस्यापि स्थानेऽननुनासिको भवतीति सूचनार्थ द्विवचनम्, तेन अष्टन् शब्दे ' वाष्टनः स्यादौ ' इति सूत्रेण कारस्य स्थाने निरनुनासिकः आकारो भवति ॥ ॥ इति प्रथमाध्याये तृतीयपादस्यावचूरिपरिष्कारः समाप्तः ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy