________________
३०६
તીર્થંકરોને ચાર અતિશયો જન્મથી હોય છે, તેમજ કર્મક્ષયથી અગીઆર અતિશયો અને દેવો વડે કરાયેલા ઓગણીશ અતિશયો, એમ ચોત્રીશ અતિશયોથી વિરાજિત તીર્થંકરો હોય છે.
तित्थयराणं चत्तारि अइसया जम्मत्तो हवन्ति, तहेव कम्मक्खयत्तो एगारह अइसया, देवकया य एगुणवीसं अइसया, इइ चउत्तीस अइसयविराइया तित्थयरा हवन्ति ॥
कम्माणं खयो कम्मक्खयो । तत्तो । (षष्ठीतत्पुरुषः) । देवेन कया देवकया । (तृतीयातत्पुरुषः) । चउत्तीसा य एए अइसया चउत्तीस अइसया । चउत्तीस अइसएहिं विराइया चउत्तीस अइसयविराइया (कर्मधारय - तृतीयातत्पुरुषौ) ।
तीर्थकराणां चत्वारोऽतिशया जन्मतो भवन्ति, तथैव कर्मक्षयत एकादशाऽतिशयाः, देवकृताश्चैकोनविंशतिरतिशयाः, इति चतुस्त्रिंशदतिशयविराजितास्तीर्थकरा भवन्ति ॥
સર્વ અંગ અને ઉપાંગ વગેરે સૂત્રોમાં પાંચમું ભગવતી અંગ શ્રેષ્ઠ અને સર્વથી મોટું છે.
सव्वेसुं अंगोवंगाइ सुत्तेसुं पंचमं भगवईअंगं सिट्ठ वड्डयरं च अत्थि ।
अंगाई च उवंगाई च अंगोवंगाई । अंगोवंगाई आइम्मि जेसु ताई अंगोवंगाइ । तेसु । ( द्वन्द्व - बहुव्रीही ) । भगवई च्चिय अंगं भगवईअंगं । (कर्मधारयः) ।
सर्वेष्वङ्गोपाङ्गादिषु सूत्रेषु पञ्चमं भगवत्यङ्गं, श्रेष्ठं बृहत्तरं
।
ચોસઠ ઈન્દ્રો મેરુપર્વત ઉપર તીર્થંકરનો જન્મમહોત્સવ કરે છે. चउसट्ठी इंदा मेरुम्मि तित्थयरस्स जम्ममहूसवं करेन्ति ॥ जम्मणो महूसवो जम्ममहूसवो । तं । (षष्ठीतत्पुरुषः) । चतुःषष्ट्रिरिन्द्रा मेरौ तीर्थकरस्य जन्ममहोत्सवं कुर्वन्ति । સિદ્ધ ભગવંતો આઠ કર્મોથી રહિત હોય છે.