________________
३०७
सिद्धा भयवंता अट्ठकम्मरहिया हवन्ति ।
अट्ठाई च ताई कम्माई अट्ठकम्माई । अट्ठकम्मेहिं रहिया अट्ठकम्मरहिया । (कर्मधारय - तृतीयातत्पुरुषौ ) ॥
सिद्धा भगवन्तोऽष्टकर्मरहिता भवन्ति ॥
કુમારપાલ રાજાએ અઢાર દેશોમાં જીવદયા પળાવી હતી.
कुमारपालो निवो अट्ठारससुं देसेसुं जीवदयं पालावीअ । जीवाणं दया जीवदया । तं । (षष्ठीतत्पुरुषः)
कुमारपालो नृपोऽष्टादशसु देशेषु जीवदयामपालयत् ।
શ્રી હેમચંદ્રસૂરિજીએ સિમવ્યાકરણના આઠમા અધ્યાયમાં પ્રાકૃત વ્યાકરણ
खायुं छे.
सिद्धहेमवागरणस्स
अठमे अज्झाए
सिरीए जुत्ता हेमचंदसूरिणो सिरिहेमचंदसूरिणो । ( उत्तरपदलोपिसमासः) । सिद्धहेमं च्चिअ वागरणं सिद्धहेमवागरणं । तस्स । पाइयं वागरणं पाइयवागरणं । (उभयत्र कर्मधारयः) ।
सिरिहेमचंदसूरिणो पाइयवागरणं दासी ।
श्रीहेमचन्द्रसूरिणः सिद्धहैमव्याकरणस्याऽष्टमेऽध्याये प्राकृतव्याकरणमददुः ॥ આ જંબુદ્રીપમાં છ વર્ષધર પર્વતો અને ભરત વગેરે સાત ક્ષેત્રો છે. एयम्मि जंबूदीवम्मि छ वासहरा पव्वया, भरहाई य सत्त वासा संति । भरहो आई जेसु तें भरहाई । (बहुव्रीहिः) ।
एतस्मिन् जम्बूद्वीपे षड् वर्षधराः पर्वताः, भरतादयश्च सप्त वर्षाः सन्ति । જીવો બે પ્રકારે, ગતિ ચાર પ્રકારે, વ્રતો પાંચ પ્રકારે અને ભિક્ષુની પ્રતિમા બાર પ્રકારે છે.
जीवा दुविहा, गई चउव्विहा, वयाइं पंचविहारं, भिक्खुपडिमा य दुवालसविहा हवन्ति ।
भिक्खुणो पडिमा भिक्खुपडिमा । (षष्ठीतत्पुरुषः) ।
जीवा द्विविधाः, गतयश्चतुर्विधाः, व्रतानि पञ्चविधानि, भिक्षुप्रतिमाश्च द्वादशविधा भवन्ति ॥