SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३०७ सिद्धा भयवंता अट्ठकम्मरहिया हवन्ति । अट्ठाई च ताई कम्माई अट्ठकम्माई । अट्ठकम्मेहिं रहिया अट्ठकम्मरहिया । (कर्मधारय - तृतीयातत्पुरुषौ ) ॥ सिद्धा भगवन्तोऽष्टकर्मरहिता भवन्ति ॥ કુમારપાલ રાજાએ અઢાર દેશોમાં જીવદયા પળાવી હતી. कुमारपालो निवो अट्ठारससुं देसेसुं जीवदयं पालावीअ । जीवाणं दया जीवदया । तं । (षष्ठीतत्पुरुषः) कुमारपालो नृपोऽष्टादशसु देशेषु जीवदयामपालयत् । શ્રી હેમચંદ્રસૂરિજીએ સિમવ્યાકરણના આઠમા અધ્યાયમાં પ્રાકૃત વ્યાકરણ खायुं छे. सिद्धहेमवागरणस्स अठमे अज्झाए सिरीए जुत्ता हेमचंदसूरिणो सिरिहेमचंदसूरिणो । ( उत्तरपदलोपिसमासः) । सिद्धहेमं च्चिअ वागरणं सिद्धहेमवागरणं । तस्स । पाइयं वागरणं पाइयवागरणं । (उभयत्र कर्मधारयः) । सिरिहेमचंदसूरिणो पाइयवागरणं दासी । श्रीहेमचन्द्रसूरिणः सिद्धहैमव्याकरणस्याऽष्टमेऽध्याये प्राकृतव्याकरणमददुः ॥ આ જંબુદ્રીપમાં છ વર્ષધર પર્વતો અને ભરત વગેરે સાત ક્ષેત્રો છે. एयम्मि जंबूदीवम्मि छ वासहरा पव्वया, भरहाई य सत्त वासा संति । भरहो आई जेसु तें भरहाई । (बहुव्रीहिः) । एतस्मिन् जम्बूद्वीपे षड् वर्षधराः पर्वताः, भरतादयश्च सप्त वर्षाः सन्ति । જીવો બે પ્રકારે, ગતિ ચાર પ્રકારે, વ્રતો પાંચ પ્રકારે અને ભિક્ષુની પ્રતિમા બાર પ્રકારે છે. जीवा दुविहा, गई चउव्विहा, वयाइं पंचविहारं, भिक्खुपडिमा य दुवालसविहा हवन्ति । भिक्खुणो पडिमा भिक्खुपडिमा । (षष्ठीतत्पुरुषः) । जीवा द्विविधाः, गतयश्चतुर्विधाः, व्रतानि पञ्चविधानि, भिक्षुप्रतिमाश्च द्वादशविधा भवन्ति ॥
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy