________________
३०५ केवलनाणं पावीअ, तत्तो इमाई दोण्णि दिणाई जगम्मि सिट्ठाई मन्निज्जन्ति ।
__ आसिणस्स अमावस्सा आसिणामावस्सा । ताए । कतिअस्स पाडिवया कत्तिअपाडिवया । ताए । (उभयत्र षष्ठीतत्पुरुषः) ॥
भगवान् महावीर आश्विनाऽमावस्याया रात्रावष्टानां कर्मणां क्षयं कृत्वा मोक्षमगच्छत्, ततः प्रत्यूषे कार्तिकप्रतिपदि गौतमस्वामी केवलज्ञानं प्राप्नोत्, तत इमे द्वे दिने जगति श्रेष्ठे मन्यते ।
જૈનો છ દ્રવ્યો, આઠ કર્મો, જીવ વગેરે નવ તત્ત્વ, દશ યતિધર્મ અને ચૌદ ગુણસ્થાનકો માને છે.
जइणा छ दव्वाई, अट्ठ कम्माइं, जीवाइनवतत्ताई, दह जइधम्मे, चोद्दस य गुणट्ठाणाई मन्नन्ति ।
जीवो आई जेसिं ताइ जीवाइई । नवाई च ताई तत्ताई नवतत्ताई । जीवाइइं च ताई नवतत्ताइं जीवाइनवतत्ताइं । (बहुव्रीहि-कर्मधारयौ) । जईणं धम्मा जइधम्मा । ते । (षष्ठीतत्पुरुषः) ।
जैनाः षड् द्रव्याणि, अष्ट कर्माणि, जीवादिनवतत्त्वानि, दश यतिधर्मान्, चतुर्दश च गुणस्थानकानि मन्यन्ते ॥
શ્રાવકોએ જિનાલયોની ચોરાશી આશાતના અને ગુઓની તેત્રીશ આશાતનાઓ વર્જવી જોઈએ.
सावगा जिणालयाणं चुलसिं आसायणाओ गुस्णं च तेत्तीसं आसायणाओ वज्जन्तु ।
जिणाणं आलया जिणालया । तेसिं । (षष्ठीतत्पुरुषः) ।
श्रावका जिनालयानां चतुरशीतिमाशातनाः, गुरूणां च त्रयस्त्रिंशदाशातना वर्जेयुः ।
જે ભરતક્ષેત્રના ત્રણ ખંડ જિતે તે વસુદેવ થાય અને છ ખંડ જિતે તે ચક્રવર્તી થાય છે.
जो भरहवासस्स तिण्णि खंडाइं जिणइ, सो वासुदेवो होइ, छ खंडाइं च जिणइ, सो चक्कवट्टी होइ ।
यो भरतवर्षस्य त्रीणि खण्डारि जयति स वासुदेवो भवति, षट् खण्डानि च जयति, स चक्रवर्ती भवति ।
मा. २०